This page has been fully proofread once and needs a second look.

रुरुद्रिव स्वादापदेशा(दा) ननेन्दवः । तथा स्निग्धाः सन्तोऽपि पश्यन्त एव
तारापतेरात्मनि [^1]संक्रमास्तीस्तरलता रास्तारका (?) न प्रत्याचचक्षिरे मृगाक्षीणां
प्रक्षरितस्वेदबिन्दवो मुखेन्दवः । कस्य वा स्त्रीनिमित्तं न हि विद्यन्ते
प्रीतयः । सोऽपि सोमत्ता इवानुसरन्निपत्य तत्रै (व) सममज्जत् । न त्वशकत्
प्रत्याहर्तुम् । स तैरपि तारान्तरसङ्क्रान्तिमन्यरैर्वलम्बल[^2] (?)निम्नां वदनपङ्कजैः
कुमुदबान्धवः। फलितं हि गुरुतल्पगस्य तस्मिन्नेव देहे पात कमर्हति (?) । (हि) मकर-
पराभवदर्शनपविष्टा इवान्धकाराकृतयो ननुतुर्नतभ्रुवां ध्रुवः । सुधीरोऽपि रिपुव्यसने
हर्षाद्विक्रियेत, किमुत निसर्गचञ्चलाः[^3] । कपोलसङ्क्रान्तचन्द्रश्चन्द्रोदय इवोन्मदाना-
मुम्मीलित कुमुदकाननो वरानना (न।) माविरासीदमृतसम्मितः स्तनः। मदिरा-
तरङ्गभङ्गरङ्गं मृगाङ्कलक्ष्मणि चक्के दूरमग्नसहचरघिया कृपणचद्धदृष्टिपु करुण-
मारसन्तीपु भ्रमरकामिनीषु कलगिरोऽपि मदकलास्तथैवा[^4]न्वशोच(य ? )न् । प्रहस-
त्प्रियप्रबोध्यमानाश्च याथार्थ्य[^5]ज्ञानयोगात् [^6]लोकित कुरङ्गलाञ्छनाः तमपि प्रबुद्धबन्धु-
जीववनवि (ल?ड)म्बिन स्वलोचनप्रभासञ्चयेन सञ्च्छाद्य तत्राप्यदृश्यमानमृग-
[^7]कलङ्का भङ्गुरिताञ्चीभ्रुवो(?) वञ्चकास्मान् वञ्चयस इति कर्णकुवलयैः कान्तमंसयो-
रतडायन् ।
 
असा[ वपि प्रियतमोपहृता ] ननवन जवारुणीगण्डूपवानरक्तगण्डो गण्ड-
लग्नरजतपुण्डरीकमिव कर्णचामरविभ्रमं प्रतिबिम्बमृगाङ्कममलं दधानश्चन्दन.
घवलमूर्ति [ रिन्द्रवारण इव मन्दाकिनीपयसि चन्द्रिकाजादफे] विजहार ।
 
-----------------------------------------------------------------------------------------
 
[^1]. A reads संक्रामन्ति तरल• page 21. [^5]. A reads ज्ञानायायोगात्॰ page 21
[^2]. ,, र्व्यलम्बत नितम्बिनीनां ,, [^6]. ,, योगितकुरङ्ग॰ ,,
[^3]. ,, चपला: ,, [^7]. ,, कलङ्को भङ्गुरिताञ्चीभुवो ,,
[^4]. Our Ms. reads तथेत्येव॰