This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
2
 
रुरुद्रिव स्वादापदेशा(दा) ननेन्दवः । तथा स्निग्धाः सन्तोऽपि पश्यन्त एव

तारापतेरात्मनि संक्रमास्तीस्तरलता रास्तारका (?) न प्रत्याचचक्षिरे मृगाक्षीणां

प्रक्षरितस्वेदबिन्दवो मुखेन्दवः । कस्य वा स्त्रीनिमित्तं न हि विद्यन्ते

प्रीतयः । सोऽपि सोमत्ता इवानुसरन्निपत्य तत्रै (व) सममज्जत् । न त्वशकत्

प्रत्याहर्तुम् । स तैरपि तारान्तरसङ्क्रान्तिमन्यरैर्वलम्बल (?)निम्नां वदनपङ्कजैः

कुमुदबान्धवः। फलितं हि गुरुतल्पगस्य तस्मिन्नेव देहे पात कमर्हति (?) । (हि) मकर-

पराभवदर्शनपविष्टा इवान्धकाराकृतयो ननुतुर्नतभ्रुवां ध्रुवः । सुधीरोऽपि रिपुव्यसने

हर्षाद्विक्रियेत, किमुत निसर्गचञ्चलाः । कपोलसङ्क्रान्तचन्द्रश्चन्द्रोदय इवोन्मदाना-

मुम्मीलित कुमुदकाननो वरानना (न।) माविरासीदमृतसम्मितः स्तनः। मदिरा-

तरङ्गभङ्गरङ्गं मृगाङ्कलक्ष्मणि चक्के दूरमग्नसहचरघिया कृपणचद्धदृष्टिपु करुण-

मारसन्तीपु भ्रमरकामिनीषु कलगिरोऽपि मदकलास्तथैवान्वशोच(य ? )न् । प्रहस-

त्प्रियप्रबोध्यमानाश्च याथार्थ्यज्ञानयोगात् लोकित कुरङ्गलाञ्छनाः तमपि प्रबुद्धबन्धु-

जीववनवि (ल?ड)म्बिन स्वलोचनप्रभासञ्चयेन सञ्च्छाद्य तत्राप्यदृश्यमानमृग-
3
 
4
 
5
 
6
 
7
 

कलङ्का भङ्गुरिताञ्चीभ्रुवो(?) वञ्चकास्मान् वञ्चयस इति कर्णकुवलयैः कान्तमंसयो-

रतडायन् ।
 

 
असा[ वपि प्रियतमोपहृता ] ननवन जवारुणीगण्डूपवानरक्तगण्डो गण्ड-

लग्नरजतपुण्डरीकमिव कर्णचामरविभ्रमं प्रतिबिम्बमृगाङ्कममलं दधानश्चन्दन.

घवलमूर्ति [ रिन्द्रवारण इव मन्दाकिनीपयसि चन्द्रिकाजादफे] विजहार ।
 

 
-----------------------------------------------------------------------------------------
 
[^
1]. A reads संक्रामन्ति तरल• page 21. [^5]. ° A reads ज्ञानायां यागात्. page 21

[^2]. ,,
र्व्यलम्बत नितम्विबिनीनां
 
,,
 
2.
 

 
6.
 

 
योगितकुरङ्ग.
 

 
3.
 

 
चपला:
 

 
4 Our Ms reads तथेत्येव.
 

 
5
 

 
""
 

 
>>
 

 
7.
 

 
>>
 

 
>>
 

 
कलङ्को भङ्गरितार्थाभुवो,,