This page has been fully proofread once and needs a second look.

मुकुन्दले(चनार विन्दवारितवारिधर भये वि[व प्रवृत्तण्वितस्ततो विजृम्भितमम्भो-
रुहवनेषु पन्नगेभ्य]इव निर्विषेभ्यः पयोदेभ्यो विहाय भयमतिपतत्सु रात्रिन्दिवम-
ध्वनोऽध्वनौनेषु, सकळाब्दकलुषितासु बहुमुखासारपा[तावि... दत् स्वयमेव क्रमादु]-
पागतप्रसादासु चिरक्षोभानुबन्धलज्जयेव मन्दमन्दं वरुणालयमुपसर्पन्तीषु प्रतनीयसीषु
फेनमालिनीषु मधुपोन्मादबन्धने मदगन्धविदग्धविशारदे शारदे विदारयति
मनांसि मानवतामनवारणानीके सप्तपर्णवने, कुसुमधवलमूर्तिषु कुसुमशरशरा-
बलीष्विव (वि) रहि (त?) जनहृदयदारिणीषु समन्ततः पतन्तीषु हंसमालासु, वसुधा-
बिभ्रमद्देमचूर्णैरसनरेणुभिरभिनवमनभिजातुरास्त्रि (भव) सुभगदर्शनासु वन-
स्थलीषु बाणमालिनीरिषुधिरिव मनोभुवो भुवः परिहरस्सु माघिच्छेदशङ्किषु (!)
स्वमुखानेकवारोदीरितमधुरशास्कृतिग्राहिणीनां शुकश्रेणीनाम चकितमुक्तमञ्जुल -
प्रतिशात्कारशासितास्वनुमन्यमान कलमकणिशभङ्गासु कलमगोपिकासु, सकल-
कामुकानीकोत्कम्पकारिणीं खड्गधारामिव श्यामामालम्बमाने द्विगुणतेजसि
ज्योतिषामधीशे, शान्तगर्जितानि शशाङ्कपादच्छायाश्रयीणि शरमलीतूल परिलघूनि
मेघकुलानि विलोक्य दर्पादिव मत्तमधुकरीमधुरध्वान गर्भ हसन्तीषु कुमुदिनीषु,
विशदायाँ शरदि शारदशशि करसित चन्द नधवलहिम जलबिन्दुशीकरशीतलासु
लथमा नशिशिरशेफालिको पहारहासिनीषु हर्म्यमालासु मधुभाषिणीमधूनि माधवा-
नुभावपूर्णेष्वपि मनोमणिचषकेषु स्वकरतलोपधानच्छायोपरक्ता रिक्ता इति
मुग्धयुवतयः क्षणमनीहमानाः पातुमधु: (१) प्रहसता पुनः प्रियेणावार्यन्त ।
 
मत्तकाशिनीवक्राम्बुजचुम्बनाशयेवासव (ता ! तर) ङ्गमालासु छायामयः पपात
राजहंसः । सह मधुना सुवदनाभिपीत एव प्रतिमासु शशीत्युन्मदानां तासां
 
-----------------------------------------------------------------------------------------
1. A reads मयेष्वि. page 20 4. A reads हरत्सु समाधि • page 20.
 
प्रसादसुचिर.
मत्तमत्तकाशिनी.
सुभगासु वन.
सुवदनान्निपीत एव प्रति-
माशशी • page 20.
आचार्य दण्डिविरचिता