This page has been fully proofread once and needs a second look.

३२
 
2
 
1
 
3
 
मुकुन्दले(चनार विन्दवारितवारिधर भये वि[व प्रवृत्तण्वितस्ततो विजृम्भितमम्भो-

रुहवनेषु पन्नगेभ्य]इव निर्विषेभ्यः पयोदेभ्यो विहाय भयमतिपतत्सु रात्रिन्दिवम-

ध्वनोऽध्वनौनेषु, सकळाब्दकलुषितासु बहुमुखासारपा[तावि... दत् स्वयमेव क्रमादु]-

पागतप्रसादासु चिरक्षोभानुबन्धलज्जयेव मन्दमन्दं वरुणालयमुपसर्पन्तीषु प्रतनीयसीषु

फेनमालिनीषु मधुपोन्मादबन्धने मदगन्धविदग्धविशारदे शारदे विदारयति

मनांसि मानवतामनवारणानीके सप्तपर्णवने, कुसुमधवलमूर्तिषु कुसुमशरशरा-

बलीष्विव (वि) रहि (त?) जनहृदयदारिणीषु समन्ततः पतन्तीषु हंसमालासु, वसुधा-

बिभ्रमद्देमचूर्णैरसनरेणुभिरभिनवमनभिजातुरास्त्रि (भव) सुभगदर्शनासु वन-

स्थलीषु बाणमालिनीरिषुधिरिव मनोभुवो भुवः परिहरस्सु माघिच्छेदशङ्किषु (!)

स्वमुखानेकवारोदीरितमधुरशास्कृतिग्राहिणीनां शुकश्रेणीनाम चकितमुक्तमञ्जुल -

प्रतिशात्कारशासितास्वनुमन्यमान कलमकणिशभङ्गासु कलमगोपिकासु, सकल-

कामुकानीकोत्कम्पकारिणीं खड्गधारामिव श्यामामालम्बमाने द्विगुणतेजसि

ज्योतिषामधीशे, शान्तगर्जितानि शशाङ्कपादच्छायाश्रयीणि शरमलीतूल परिलघूनि

मेघकुलानि विलोक्य दर्पादिव मत्तमधुकरीमधुरध्वान गर्भ हसन्तीषु कुमुदिनीषु,

विशदायाँ शरदि शारदशशि करसित चन्द नधवलहिम जलबिन्दुशीकरशीतलासु

लथमा नशिशिरशेफालिको पहारहासिनीषु हर्म्यमालासु मधुभाषिणीमधूनि माधवा-

नुभावपूर्णेष्वपि मनोमणिचषकेषु स्वकरतलोपधानच्छायोपरक्ता रिक्ता इति

मुग्धयुवतयः क्षणमनीहमानाः पातुमधु: (१) प्रहसता पुनः प्रियेणावार्यन्त ।
 

 
मत्तकाशिनीवक्राम्बुजचुम्बनाशयेवासव (ता ! तर) ङ्गमालासु छायामयः पपात

राजहंसः । सह मधुना सुवदनाभिपीत एव प्रतिमासु शशीत्युन्मदानां तासां

 
-----------------------------------------------------------------------------------------
1. A reads मयेष्वि. page 20 4. A reads हरत्सु समाधि • page 20.
 
2

 
प्रसादसुचिर
.
 
प्रसादसुचिर.
 
5.
 

मत्तमत्तकाशिनी.
 
"
 
3.
 

सुभगासु वन.
 

सुवदनान्निपीत एव प्रति-

माशशी • page 20.
 
5
 
9
 
,
 
"
 

आचार्य दण्डिविरचिता
 
6
 
29
 
6.
 
>>