This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
2
 
मण्डल चतुरश्रायसासु चावर्तवतीषु च रत्नमण्टपगर्मवापिकासु कदुष्णवारि-

पूरितासु कनकपद्मशतावतंसितासु धर्म इव लीलया गन्धगजगामिनीमिः समं सम-

क्रीडत । निविडितासु च निशीथिनीषु मन्मथमथितघृतीनां दुर्दिनामिसांरिका-

णामासारजलापर।घक्लिष्टनैपथ्येषु गात्रेष्वावरप्रति समाधीयमान मण्डनस्तासां च

स्वजनवञ्चनापदेशकौशलेषु श्रूयमाणेषु संहर्षेणेवातन्त्रकृतकलीकानीलांशुकाव -

गुण्ठनस्यान्धकारराशेरुपक्रियायामुपन्यस्तायामात्मनि पुरुषाभिमानमारोपयन्, कचि-

द्भवनभित्तिस्पर्शपरम्परोन्नीतपद्धतौ कचित्तरलसौदामिनी दामदर्शितपुरोभागे कचिना-

गरिकपटहशब्दगम्भीरगर्जितमुहूर्तमात्र विलावस्थाने कचित्प्रतिरोधकानामिवाम्ब-

रग्राहिणां प्रथमाभ्राणामविरलशरवर्षासारसम्भ्रमाश्लिष्टमन्दिराङ्गणमार्गपादपस्कन्धे

प्रसङ्गोदीरितरागाभिसरण साहसे सानुकम्पप्रम ( प ) दमापद्यमानः स्वसिशयोपचार-
-
 
3
 
4
 

 
सान्स्वनमहल (?) रसमनेकधा सुरतलास्यमत्युदारतरलितविभ्रमं बबन्ध ।
 

 
बन्धागारगर्भादिवाभ्रपञ्जरान्निर्गच्छति पुनरुच्छासमाजि भुवनेऽन्तर्ग-

तैरावतप्रवम इव स्वस्तेमवने ( ? ) चिरनिरोधसम्पीडिकास्वतामामर्षितार्तकर-
2.
 
3.
 
4.
 
7
 

 
प्रतीकेष्विव (?) प्रक्षीणवारिषु वारिधरमहाहदोदरेषु, स्व.... [मोद्धोष]णविराममूकेषु

स्तो (कि?क)केषु, गलितपयोघरांशुकासु लज्जयेव क्वापि लीनासु ड्रादिनीषूद चिमहा-

बलाहका चूषितवर्षवारिपूरस्यान्तरिक्षसरसो [ मरकतकुटीचिव स्फुटीभवन्तीषु ]

नीलकण्ठकण्ठ मे चकासु दिक्षु शुनासीरशरा सनकलवर्णेषु शीर्णेषु शिखिबर्हेषु प्रतिबद्ध-

संहर्षेणावसन्न.
 
6
 

 
-----------------------------------------------------------------------------------------
1. A reads चरणमण्डप. page 19 5. A reads र्गतैरापतप्रभम इव ध्वस्ते
 

 
मेघवने. page 19.
 
"9
 
"
 
३१
 
5
 

 
6. सम्पीडितस्वधामामषीतार्त.

7. L. about 5 letters.
 

 
" प्रमदामापद्य.
 
")
 

 
" महत्वरस. We may read बहलरसं.