This page has been fully proofread once and needs a second look.

.
 

 
नभसः सुरचाप....[^1][चन्द्रकिबर्होत्तरारसिता भूम्योपगुप्तार्कगोगणा]गणतिथहप्तातक-

स्त्रजः (?) सुजातजातिजातयो मुदितमुग्घयूथिकावर्षन्नववार्षिकीलता ललितलाङ्गली-

कलिका मुकुलितनिचुळवथयः फलितपूतजम्बूपङ्कयः [विकचकदम्बचुम्बि]-

वाचालमधुलिहः सलिलकणस्यन्दिमन्दमरुतो रुतमुखर भेक भेरी भीमागमनिशीथा

निशिथिनीभेदाब्बदुर्दिनदिना(?) द्रुतमनोभिसारिकाभिद्रुतदयितोदवसिता विकसि -

तवलाका[ लीध ]बलितभुवो मिन्नसिलिन्धबन्धनाः सिन्धुरमा [^2]मन्दगर्जितघना-

घनस्तनयित्नवो नवजलसेकनिर्वृतिविनीत केतकी गर्भखेदाः पादचारक्षमश्यामल -

शाडूलवनस्थला नीलकण्ठनृत्तलीला विलासिनः सन्नपन्नगकुलाः कूलमुटुजोद-
[^3]द-
कोद्रवत्सरित्तरङ्गिणीशताः शतमखगोपावलीप्रवालमेखलाघृतवनस्थलीनितम्ब [^4]पार्श्व-

विश्वविश्वम्भराङ्गाररूढसरसः स्य यौवनावनज[^5]पनवस्य सनदायिनो (?) दीयमान-

दानवारियोगनिद्रासुखाः सुखमया इव प्रादुरासन् प्रावृषेण्या वासराः ।
 
8
 
5
 
4
 
आचार्

 
(तासु ? तेषु) च ग्रीष्मातपातुर त्रिलोकलक्ष्मीविश्रान्तिधारागृहेषु वर्षावासरेपु
कुटचकुडुलहारमालिनीमिर्लम्बकदम्बकाञ्चीदा मभिः [^6]केतकबर्हदन्त पत्र भूषित श्रवण-
पाशाभिर्मदम
ललामलाञ्छितळला टिकाभिरागैरिक रागरञ्जितचरणपल्लवाभिः कुत-
लबलयिनीभिः सुन्दरीभिः कृतकिरातनितम्बिनीवेषविभ्रमाभिरटन्मृगेषु नट-
च्छिख
ण्डिपु स्फुटन्नीपेषु, रटन्निर्झरेषु, वर्षजलधाराघौतरलोपलतले पु
क्रीडापर्वतेपु बिजहार । धारारवद्
विरचिता
 
गुणबृंहितमदरागं च वार्षिकवृक्षवल्ली-
गुल्मगुलुच्छकच्छन्नमार्गेषु कृष्णागरुमार धूप सञ्चारोष्णेषु मणिदरीगृहेषु मत्तरामा-
द्वितीयो रेमे ।
 
-----------------------------------------------------------------------------------------
[^
1.]. L,. about 3 letters.
 

[^
2.
 
3.
 
G
 
(तासु ? तेषु) च ग्रीष्मातपातुर त्रिलोकलक्ष्मीविश्रान्तिधारागृहेषु वर्षावासरेपु
कुटचकुडुलहारमालिनीमिर्लम्बकदम्बकाञ्चीदा मभिः केतकबर्हदन्त पत्र भूषित श्रवण-
पाशाभिर्मदमयललामलाञ्छितळला टिकाभिरागैरिक रागरञ्जितचरणपल्लवाभिः कुत-
लबलयिनीभिः सुन्दरीभिः कृतकिरातनितम्बिनीवेषविभ्रमाभिरटन्मृगेषु नट-
च्छिखण्डिपु स्फुटन्नीपेषु, रटन्निर्झरेषु, वर्षजलधाराघौतरलोपलतले पु
क्रीडापर्वतेपु बिजहार । धारारवद्विगुणबृंहितमदरागं च वार्षिकवृक्षवल्ली-
गुल्मगुलुच्छकच्छन्नमार्गेषु कृष्णागरुमार धूप सञ्चारोष्णेषु मणिदरीगृहेषु मत्तरामा-
द्वितीयो रेमे ।
 
]. A reads मन्द्र. page 18. Shall
 
we read सिन्धुरामन्द्र.
 

 
, दकीद्रवत्.
 

 
"
 

 
4. Areads पार्श्वपार्श्वविश्वम्भराङ्गावरूढ.
 

 
5.
 

 
2
 

 
6.
 

 
"
 
-
 

 
-
 
page 18.
 

 
पवनस्य.... सन.
 

 
केतकदन्तबर्हपत्र.
 

 
"