This page has not been fully proofread.

.
 
नभसः सुरचाप..[चन्द्रकिबर्होत्तरारसिता भूम्योपगुप्तार्कगोगणा]गणतिथहप्तातक-
स्त्रजः (?) सुजातजातिजातयो मुदितमुग्घयूथिकावर्षन्नववार्षिकीलता ललितलाङ्गली-
कलिका मुकुलितनिचुळवथयः फलितपूतजम्बूपङ्कयः [विकचकदम्बचुम्बि]-
वाचालमधुलिहः सलिलकणस्यन्दिमन्दमरुतो रुतमुखर भेक भेरी भीमागमनिशीथा
निशिथिनीभेदाब्बदुर्दिनदिना(?) द्रुतमनोभिसारिकाभिद्रुतदयितोदवसिता विकसि -
तवलाका[ लीध ]बलितभुवो मिन्नसिलिन्धबन्धनाः सिन्धुरमा मन्दगर्जितघना-
घनस्तनयित्नवो नवजलसेकनिर्वृतिविनीत केतकी गर्भखेदाः पादचारक्षमश्यामल -
शाडूलवनस्थला नीलकण्ठनृत्तलीला विलासिनः सन्नपन्नगकुलाः कूलमुटुजोद-
कोद्रवत्सरित्तरङ्गिणीशताः शतमखगोपावलीप्रवालमेखलाघृतवनस्थलीनितम्ब पार्श्व-
विश्वविश्वम्भराङ्गाररूढसरसः स्य यौवनावनजपनवस्य सनदायिनो (?) दीयमान-
दानवारियोगनिद्रासुखाः सुखमया इव प्रादुरासन् प्रावृषेण्या वासराः ।
 
8
 
5
 
4
 
आचार्य दण्डिविरचिता
 
1.. L, about 3 letters.
 
2.
 
3.
 
G
 
(तासु ? तेषु) च ग्रीष्मातपातुर त्रिलोकलक्ष्मीविश्रान्तिधारागृहेषु वर्षावासरेपु
कुटचकुडुलहारमालिनीमिर्लम्बकदम्बकाञ्चीदा मभिः केतकबर्हदन्त पत्र भूषित श्रवण-
पाशाभिर्मदमयललामलाञ्छितळला टिकाभिरागैरिक रागरञ्जितचरणपल्लवाभिः कुत-
लबलयिनीभिः सुन्दरीभिः कृतकिरातनितम्बिनीवेषविभ्रमाभिरटन्मृगेषु नट-
च्छिखण्डिपु स्फुटन्नीपेषु, रटन्निर्झरेषु, वर्षजलधाराघौतरलोपलतले पु
क्रीडापर्वतेपु बिजहार । धारारवद्विगुणबृंहितमदरागं च वार्षिकवृक्षवल्ली-
गुल्मगुलुच्छकच्छन्नमार्गेषु कृष्णागरुमार धूप सञ्चारोष्णेषु मणिदरीगृहेषु मत्तरामा-
द्वितीयो रेमे ।
 
A reads मन्द्र. page 18. Shall
 
we read सिन्धुरामन्द्र.
 
, दकीद्रवत्.
 
"
 
4. Areads पार्श्वपार्श्वविश्वम्भराङ्गावरूढ.
 
5.
 
2
 
6.
 
"
 
-
 
page 18.
 
पवनस्य.... सन.
 
केतकदन्तबर्हपत्र.
 
"