This page has been fully proofread once and needs a second look.

कीडया । तत्प्रधानाङ्गेषु च [स्फुटगद्गदगम्भीर मेदादिस्वरेण] निगृहीतामुक्त संज्ञेन
सलिलवाद्येनानेकमधुरकरणरमणीयेन रममाणं रमण्यः काश्चित् करपल्लब-
सम्पुटोत्पीडितमुक्तैः [प्रीतिपल्लवद्रवैरिवैनं धाराजलैः] ....गुरशृङ्गकोणमुखमुक्ताभिः
कुङ्कुम जलधाराभिरनपन्नगमुख शिखिशिख भिरिवाबचकरुः । अपरा विपक्ष-
व्यञ्जितवि[लासरागरोषितः रक्त ] कटाक्षमालाभिरेव जिह्मनाम्नीभिः कौसुम्भ-
सरिद्भिरिव सरभसा विधुरायमाणमाचकृषुः । इतरास्तमसीव पयसि दुर्विभागगतयः
करतलकमलावष्टम्भप्रसृप्ता यादृच्छिकैर्नाम तच्चरणमूलघट्टनैः स्पर्शातिशयानुमेय-
मानप्रार्थनाप्रणिपाता न कृपणमन्वतिष्ठन्त ।
 
5
 
"
 
अवनिपो गर्विता व्याकुलयन् मुग्धाः सन्तारयन्, भीताः समाश्वासयन्,
कुपिताः प्रसादयन्, मुदिताः प्रोत्साहयन्, प्रस्थिताः प्रतिरुन्धन् कासांचिदु-
त्पलाशां वल्लीमिव सफलयन्, कासांचित् पद्मरागं रत्नमिव सम्पादयन्, कासांचिद-
मन्दमारममनो(?)रंशुकान्यलक्ष्यगतिराक्षिपन्, कासांचित् कमलरजस्सङ्गधूनन-
च्छलान्निरञ्जनस्निग्धताम्र तरळताराणि नेत्रोदराणि चुम्बन्, कासांचित्
कामायतनेषु कामशरानिवादृश्यपातान्नखानपयन्, निबिरीसविलासश्चण्डातक-
परिहितः पर्याकुटिलकुन्तकोत्तरापाङ्गलोचनः कुङ्कुमरागलोहि तौघलताङ्गः सन्त्रासित-
सकलराजहंस निवहो विहृत्य समरादिव सरसः सह (प्रयाभिज्ञं ? प्रियाभिर्जय)-
श्रीभिरिव निर्जगाम जगाम च ।
 
6
 
,
 
1.
 
Our Ms. reads वाद्यानेक.
 
2.
 
L. about 14 letters.
 
3. Our Ms. reads विलक्ष,
 
मज्जनानन्तर मनुष्ठितयथोचिताभिषेक मङ्गलो यथाविध्युपस्थाय तिग्मभानुं,
भगवन्तमुपास्य चित्रभानुम्, अभिराध्य च देवं देवकीसूनुं सह सुहृद्भिस्त्वगनु-
सारिणा सुरभिचन्दनरसेन कृतसमालम्भनः कुशलसूदसाधितेन शोषनकरूपनप्रक्षा-
"
 
4. A reads आचुक्रुशुः• page 16.
 
5.
 
अवनिपोsपि
 
"
 
6.
 
आमजना.
 
""
 
"}
 
""