This page has been fully proofread once and needs a second look.

दिदृचया कौतुकादिवाव्यवस्थितगगनानां खेदस्वेदि[वा ? ता ]लक्तकरक्तमेघ[^1]-
पलवानि भ्रान्तकुन्तलभ्र[ मितदुर्दिनो
 
गीयमानखवि ]क्रमापदानानि
 
पश्यन् यन्त्रदोला[^2]प्रेङ्खितानीर(?) कोमलकु (सु) मकिसलयोत्तरच्छदासु विलोल-
1
 
.
 
8
 
पल्लवान्तरप्रविष्टपवनाछोलितत्रत।गृहोदरमाणे वे [.. [^3]तची ]नांशुकान्तरीयाणामपि
करनस्वमणिरश्मिसंवलितरत्नमेखला मयूख जालजल्पित दुकूल कर्मणामन्तःपुरसुन्दरीणा-
मारणितरत्नश करीतुलाकोटिपारिहार्याङ्गदानि प्रेहोलितहारदीधितिप्रकरकर्पूरचूर्णा-
वमुच्यमानश्रम
स्विन्न कुचतटानि मधुरविवाददत्तदन्तच्छद च्छिन्न सन्धिप्रतिसमा-
धानदत्तसदयलीलाचुम्बनानि गाढालिङ (न)मृदितकण्ठदामप्रतिनिधी कृतप्रियतमे-
क्षणकुवलयसजि मञ्जुविह
 
भङ्गिरातिप्रपञ्च मूच्छिताङ्गजविदाहवेगानि राग-
मञ्जुविहङ्गभङ्गिरातिप्रपञ्चमूच्छिताङ्ग
माम्यसमाहितरसोत्कर्षाणि राजवृषो रतानि निर्विशत्रुपवनविषयिणीमृतु विभूति
मनुबभूव ।
 
प्रवृत्तयोश्च विचित्रपुष्पयोश्चैत्रवैशाख योर्दैत्यराज्यमित्र शुचिशुक्र मयं,
यमसौराज्यमिव प्रतिदिनचरुणायमानेन करविरसीक्रियमाणलोकं, रक्षोराज्यमिव
परिलघुप्लवङ्गलङ्घयमानही नवाहिनीमलं, किंपुरुषराज्यमिव द्रुमगणगुरूष्मवारण-
वनोत्सेकरागडप्तकिंपुरुषं, मन्मथराज्यमिव मरुद्गणभ्रमितपत्रमण्डलोपरुद्वसुरभव-
(न) मुमातपमनुबुभूषुः उत्फुल्लकमलरक्तोपलानि प्रदीप्तानीव घर्ममयप्रविष्टेन
कन्दर्पानलेन दलशीतलजालिकाजातशीतलजलवला नि (?) दारुणनिदाघगलित-
शिशिरकारागृहाणीव मधुकर कुल
चड् लकालान्धकार कालोदराणि करतलोदरीभिः
सह सरांस्यवजगाई ।
 
-----------------------------------------------------------------------------------------
[^1]. A reads अलक्तकमे॰ page 14.
[^2]. ,, प्रेङ्खितानां कोमल॰ page 15.
[^3]. L. about 7 letters.