This page has been fully proofread once and needs a second look.

आचार्यद ण्डिविरचिता
 
दिदृचया कौतुकादिवाव्यवस्थितगगनानां खेदस्वेदि[वा ? ता ]लक्तकरक्तमेघ-

पलवानि भ्रान्तकुन्तलभ्र[ मितदुर्दिनो
 

 
गीयमानखवि ]क्रमापदानानि
 
2
 

 
पश्यन् यन्त्रदोलाप्रेङ्खितानीर(?) कोमलकु (सु) मकिसलयोत्तरच्छदासु विलोल-

1
 

 
.
 

 
8
 

 
पल्लवान्तरप्रविष्टपवनाछोलितत्रत।गृहोदरमाणे वे [.. तची ]नांशुकान्तरीयाणामपि

करनस्वमणिरश्मिसंवलितरत्नमेखला मयूख जालजल्पित दुकूल कर्मणामन्तःपुरसुन्दरीणा-

मारणितरत्नश करीतुलाकोटिपारिहार्याङ्गदानि प्रेहोलितहारदीधितिप्रकरकर्पूरचूर्णा-

वमुच्यमानश्रम

स्विन्न कुचतटानि मधुरविवाददत्तदन्तच्छद च्छिन्न सन्धिप्रतिसमा-

धानदत्तसदयलीलाचुम्बनानि गाढालिङ (न)मृदितकण्ठदामप्रतिनिधी कृतप्रियतमे-

क्षणकुवलयसजि मञ्जुविह
 

 
भङ्गिरातिप्रपञ्च मूच्छिताङ्गजविदाहवेगानि राग-

मञ्जुविहङ्गभङ्गिरातिप्रपञ्चमूच्छिताङ्ग

माम्यसमाहितरसोत्कर्षाणि राजवृषो रतानि निर्विशत्रुपवनविषयिणीमृतु विभूति

मनुबभूव ।
 
I

 
प्रवृत्तयोश्च विचित्रपुष्पयोश्चैत्रवैशाख योर्दैत्यराज्यमित्र शुचिशुक्र मयं,
यमसौराज्यमिव प्रतिदिनचरुणायमानेन करविरसीक्रियमाणलोकं, रक्षोराज्यमिव
परिलघुप्लवङ्गलङ्घयमानही नवाहिनीमलं, किंपुरुषराज्यमिव द्रुमगणगुरूष्मवारण-
वनोत्सेकरागडप्तकिंपुरुषं, मन्मथराज्यमिव मरुद्गणभ्रमितपत्रमण्डलोपरुद्वसुरभव-
(न) मुमातपमनुबुभूषुः उत्फुल्लकमलरक्तोपलानि प्रदीप्तानीव घर्ममयप्रविष्टेन
कन्दर्पानलेन दलशीतलजालिकाजातशीतलजलवला नि (?) दारुणनिदाघगलित-
शिशिरकारागृहाणीव मधुकर कुल
चड् लकालान्धकार कालोदराणि करतलोदरीभिः
सह सरांस्यवजगाई ।
 
-----------------------------------------------------------------------------------------
[^1]
. A reads अलक्तकमेष. page 14.
 

[^
2].
 
,, प्रेशिङ्खितानीनां कोमल,
 
page 15.
 

[^
3]. L. about 7 letters.
 
"1
 
प्रवृत्तयोश्च विचित्रपुष्पयोश्चैत्रवैशाख योर्दैत्यराज्यमित्र शुचिशुक्र मयं,
यमसौराज्यमिव प्रतिदिनचरुणायमानेन करविरसीक्रियमाणलोकं, रक्षोराज्यमिव
परिलघुप्लवङ्गलङ्घयमानही नवाहिनीमलं, किंपुरुषराज्यमिव द्रुमगणगुरूष्मवारण-
वनोत्सेकरागडप्तकिंपुरुषं, मन्मथराज्यमिव मरुद्गणभ्रमितपत्रमण्डलोपरुद्वसुरभव-
(न) मुमातपमनुबुभूषुः उत्फुल्लकमलरक्तोपलानि प्रदीप्तानीव घर्ममयप्रविष्टेन
कन्दर्पानलेन दलशीतलजालिकाजातशीतलजलवला नि (?) दारुणनिदाघगलित-
शिशिरकारागृहाणीव मधुकर कुल
चड् लकालान्धकार कालोदराणि करतलोदरीभिः
सह सरांस्यवजगाई ।
 
15.