This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
ईषस्स्मितेषु, सौगन्धिकमयी श्वसितेषु अमृतमयी वचसि, प्रसादमयी

मनसि, चक्रवाकमथी पयोधरयोः [ आवर्त्तमयी नाभिरन्ध्रे, पुलिनमयी ]

नितम्बतटेषु, पुष्करमयी च पादतलयोः, अमरसन इव राजहंसोपभोगायावतीर्णा

मन्दाकिनी लीला (करा ? कला) कान्तिरागचातुर्याणि पञ्चैव प[श्चभूतस्था]ने

प्रतिविधाय निर्मितेव प्रजापतिना, प्रावृडिव घनगम्भीरस्तननाभिरमणीया,
 
२४
 
"
 

 
शरदि सरसां कान्तिमुद्वहन्ती, हेमन्तवृत्तिरिव प्रालम्बिनीहारमालिनी,

शिशिरश्रीरिव नवनवमालिका, बसन्तबलेव चारुभुजवल्युल्लासभूषिततनुलता,

धर्मसम्पदिव कोमलपाटल।धरा, सर्वर्त्तुसमवृत्तितयेव नन्दनस्वभावा, सर्वावरोध-

जनप्रधानभूता रतिरिव कन्दर्पकस्य, शचीव शतमखस्य शैलसुतेव

विश्वेश्वरस्य, लक्ष्मीरिव पुष्करेक्षणस्य, बुद्धिरिव धनाधिपस्य, देवसेनेव सेनापतेः,

गौरिब प्रचेतसो, रोहिणीव बुधभवनस्यारुन्धतीव शक्तिगुरोरसुभ्योऽपि वल्लभा देवी

वसुमती नाम ॥
 

 
1
 

 
तस्मिंश्च सम्राजि राजीवलोचनया तयान्यामिरप्यविकलकलाशालिनीभि-

रविरुद्धानेक धर्मार्था (भ्य ? द्य) नतिसङ्गमङ्गजसुखम नुवाने कदाचिदभिषेक्कुमिव

दिग्जयाय [^1]पुष्पजमाजगाम द्रुमलताघृतैर्मधुनित्रहवाहिभिः कुडुलपुटघटसहस्त्रैः

कुसुमलक्ष्म्याः समयः । मध्ववतारवेगोद्भूतमिव हिमजलं जगाल। दक्षिणा-

मप्युपेक्ष्य दिग्वधूमुपेयुषि पौ पतङ्गेऽतीवोरुतरभुत्तराशा सौभाग्यमुवा (च?)ह ।

दिनकरविरहे [^2]समगृहीताया दिशो दीर्घनिश्वास इव मन्दमन्दमुत्ससर्प

तप्यमानपान्थजनो मलयम।रुतः । मलयमरुत्प्रेरितेन स्मरँवैश्वानरेणैकभवन इव

त्रिभुवने सुरासुरमुनिमनुजमादीप्यमाने तद्दाहमतोकारक्षमाणि पयोधरकलश-

सहस्त्राणि शरणमेकम चकमत का मिजनः कामिनीसमाजस्य । [^3]चित्तोपसृतप्रियोष्ण
 
2
 

 
-----------------------------------------------------------------------------------------
[^
1]. Does this word denote Madana ?

[^
2]. Shall we read तमगृहतिहीताया:.
 

[^
3]. A reads चित्रोपसृत. page 14.
 
3