This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
ईषस्स्मितेषु, सौगन्धिकमयी श्वसितेषु अमृतमयी वचसि, प्रसादमयी
मनसि, चक्रवाकमथी पयोधरयोः [ आवर्त्तमयी नाभिरन्ध्रे, पुलिनमयी ]
नितम्बतटेषु, पुष्करमयी च पादतलयोः, अमरसन इव राजहंसोपभोगायावतीर्णा
मन्दाकिनी लीला (करा ? कला) कान्तिरागचातुर्याणि पञ्चैव प[श्चभूतस्था]ने
प्रतिविधाय निर्मितेव प्रजापतिना, प्रावृडिव घनगम्भीरस्तननाभिरमणीया,
 
२४
 
"
 
शरदि सरसां कान्तिमुद्वहन्ती, हेमन्तवृत्तिरिव प्रालम्बिनीहारमालिनी,
शिशिरश्रीरिव नवनवमालिका, बसन्तबलेव चारुभुजवल्युल्लासभूषिततनुलता,
धर्मसम्पदिव कोमलपाटल।धरा, सर्वर्त्तुसमवृत्तितयेव नन्दनस्वभावा, सर्वावरोध-
जनप्रधानभूता रतिरिव कन्दर्पकस्य, शचीव शतमखस्य शैलसुतेव
विश्वेश्वरस्य, लक्ष्मीरिव पुष्करेक्षणस्य, बुद्धिरिव धनाधिपस्य, देवसेनेव सेनापतेः,
गौरिब प्रचेतसो, रोहिणीव बुधभवनस्यारुन्धतीव शक्तिगुरोरसुभ्योऽपि वल्लभा देवी
वसुमती नाम ॥
 
1
 
तस्मिंश्च सम्राजि राजीवलोचनया तयान्यामिरप्यविकलकलाशालिनीभि-
रविरुद्धानेक धर्मार्था (भ्य ? द्य) नतिसङ्गमङ्गजसुखम नुवाने कदाचिदभिषेक्कुमिव
दिग्जयाय पुष्पजमाजगाम द्रुमलताघृतैर्मधुनित्रहवाहिभिः कुडुलपुटघटसहस्त्रैः
कुसुमलक्ष्म्याः समयः । मध्ववतारवेगोद्भूतमिव हिमजलं जगाल। दक्षिणा-
मप्युपेक्ष्य दिग्वधूमुपेयुषि पौ पतङ्गेऽतीवोरुतरभुत्तराशा सौभाग्यमुवा (च?)ह ।
दिनकरविरहे समगृहीताया दिशो दीर्घनिश्वास इव मन्दमन्दमुत्ससर्प
तप्यमानपान्थजनो मलयम।रुतः । मलयमरुत्प्रेरितेन स्मरँवैश्वानरेणैकभवन इव
त्रिभुवने सुरासुरमुनिमनुजमादीप्यमाने तद्दाहमतोकारक्षमाणि पयोधरकलश-
सहस्त्राणि शरणमेकम चकमत का मिजनः कामिनीसमाजस्य । चित्तोपसृतप्रियोष्ण
 
2
 
1. Does this word denote Madana ?
2. Shall we read तमगृहतिया:.
 
3. A reads चित्रोपसृत. page 14.
 
3