This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
आसीच्च तस्य महीपतेः समस्तसीमन्तिनीवर्गदेवतायमाना मालती-
कुसुमदामकक्ष्यामप्यतिक्रम्यान्योन्य सदृश सौकुमार्यैरवयवै [ रसाधारणमार्दवाभ्यां च
.... मानसाभ्यामुपेता तथा सुकुमा... ध्रुवै ]व कार्मुकं, मुखच्छाययैव चन्द्रमसं,
श्वासेनैव सुरभिपरिमलं मलयमारुतमवधून्वती, बिम्बाधररागबाळातपभीत-
कुण्ड लितान्धकारभारनिभेन स्वभावसुरभिणा नवाभ्रजालेनेव सरजमेखलविपुल-
1
 
2
 
शिलीच्चयनितम्बचुम्चिना मदनव्या लहस्तिवालहस्तेन पत्यभिसारदुर्दिनमिव
दर्शयन्ती, वदनचन्द्रमण्डलहठाव कृष्टपुण्डरीक लक्ष्मीस्मेहाना दुकाभ्यां ( १ )
मृणालिकाभ्यामिव शिरीषदामकोमलाभ्यां भुजलताभ्यामुद्भासमाना, सर्वशरीर-
संविभक्तशेषाभ्यां सौन्दर्यपुजाभ्यामिव स्थापिताभ्यां हरदग्धमनोभवौद्धत्य-
सारकोशाभ्यामिव तथाकृतोपयोगाभ्यां धात्रा चन्दनधवलसुघालेपौचित्याभ्यां
निवासकुम्भाभ्यामिव रागस्य स्वच्छमानसरसातिरे कपूरिताम्यामिव गुरुतराभ्यां
पयोधराभ्यां आजमाना, गजकुम्भकठोरपीवरकुचातिभारसाधर्म्य विपरमाणुस्वादे (?)
ध्रुवमभङ्करां बिभ्रती मध्ययष्टिम् अतिघनजघनाभोगभारखिन्नो[ रुदण्ड ]-
स्थिरीकियोपयुक्तभूयोवयवत एव तनुतरीभूतेन जङ्घाद्वितयेन राजमाना,
प्रणयकलड्ताडितप्रियतमहृदयोज्ज्वलितरागलिप्त योरिव न [खचन्द्रदश करश्मिनाली-
कसहस्रचूषि ]तेनाशेषभुवनवारिजवनप्रभासञ्चयेनैव सततमाप्यायमानपाटलिम्नोर-
मलरागलावण्यच्छलाद[रुणाशोक पादपेभ्यः स्तबकराशीनिवं दोहदपूरण ]ताडनेषु
दातुं संगृह्णतोः मुखकमला मोदनिर्जित वसन्त करदत्तमिव सर्वपल्लवसौकुमार्य-
मुद्वहतोश्चरणारविन्दयोर्द्व[ न्द्वेन सैन्धूरीरिव दूरभवः (१) कुर्वती, तरङ्गमयी
भ्रूपताकयो:], इन्दीवरमयी नयनयुगे, रक्तोत्पलमयी दन्तच्छदे, कुमुदमयी
 
3
 
भुक्त.
 
3
 
There is no lacuna in our Ms. But obviously some portion
is missing.
 
2,
 
A word like कुन्तलभरेण denoting the hair seems to be missing
 
here.
 
3. A reads पर्यभिसारदुर्दिनमुपसारयन्ती page 12
 
4.
 
page 13.
 
२३