This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 

 
इव भोगिनिलयमखिललोकधृतिकरः, कुसुमायुष इवोज्ज्वलप्रमदवनमात्सगुणाभि-

भूतफाल्गुनश्रीः, चक्रवाक इव पद्मालयं मण्डलैकगतिरध्यतिष्ठद् आत्मयशःकुमुद्-

भूषण भुवनसरः क्रीडैकरा जहंसो राजहंसो नाम राजा ।
 

 
1
 

 
यमतिमानुषाकारसम्पदमसह्य(पा पौ) रुषं च हरनयनहुतवहोष्मानुबन्ध-

सम्भूतप्रतापशमनं[^1] पुनर्जातमिव मीनकेतुं मेनिरे प्रजाः । येन च गोवर्धनघरणी-

धरघारणोद्दामदामोदरदर्पदमनायेवारोपितभुवनभार मघरी कृत मे रुगौरवं भुजभूघर-

युगलमनारतं बिभराञ्चके । यश्च नयनाघरकरचरण प्रभाभिरभिनवबन्धुजीव-

पाटळा मिर्निजवक्षःस्थलनिवासलाभनिर्वृत

लक्ष्मी विस्मृतानि कदर्थयाञ्चकारेव कमल-

काननानि । यस्य च मत्तमातङ्गतुङ्गकुम्भकूटपाटनेषु सुभटमण्डलपृथुलोरः कवाट-

भित्तिभेदनेषु वरतुरगबलप्रलयसागरोमिव्यावर्त्तनेषु स्यन्दन वृन्दबज्रपञ्जरभञ्जनेषु

च व्यापारितः तदायासपिपासित इव समरमण्डलेषु बाहुदण्डो मण्डलाग्रमेचक....
[^2]
पुञ्जकचकितः केतकीमुकुलधूलिधवक्रमरियशः क्षीरसागरमशेषमाचूचुषत् । यश्च

सम्यक्प्रणीयमानवर्णचतुष्टयोऽपि क्षीरसागरप्रलयपू.... [^3]यशाः सर्वश्वेतं जगच्चकार ।

यस्माच्च सर्वस्वमर्थिनोऽभयमरयः पराजयमिन्द्रियाणि कदर्थनां कलिरास्यं

सरस्वती, हृदयं मित्रवर्गः, सर्वमेव च शरीरं मह। [ पुरुषलक्षणानि प्रत्यव].].....
[^4]
दन्धगजघटाभिः कण्ठरज्जुकपणखण्डितत्वचो गण्डमद सिन्धुरंहो जर्जरितजटिल-

मूलसंहतयः स्थूलकरावऌनकवालप्रवालमुण्ड[ मूर्द्वानो द्धृतप्रसून मुकुलपल्ल]...लझ-
[^5]लक्ष-
ङ्कार मिलितवल्लरीविश्लेषविषण्ण मदविदाइविनोदाम्य[^6]मस्तकषात भग्नस्कन्धमुक्तरटिताः
 
4
 
5
 
G
 

 
-----------------------------------------------------------------------------------------
[^
1]. A reads व्रत.... पुन page 11.
 
[^3]. ,, 4 letters.
[^
2]. L,. about 2 letters.
 
3.
 
#1
 
[^4 letters.
 
3
 
5
 
"}
 
·
 
4
]. L. about 6 letters.

[^
5.
 
]. ,, 14 letters.
[^
6]. A reads विनोदाज्य. page 11.
We may read अभ्यस्त मस्तकाघात
 
14 letters.
 
2