This page has been fully proofread once and needs a second look.

अभ्रंलिहभवनसहस्रोपरुद्धगतिरमर्षज्वलित
इवो [ सर्पदरुण मणिप्रभा-
प्रवाहोपरक्तवपुर ]म्बर मध्यस्थितोऽप्यमुक्त शैशवच्छाय इव यत्र लक्ष्यते भगवान्
भानुमाली । यस्य च सारगौरवादिव सप्तसागरतरङ्गसङ्घात घोरा मिघातायासिता
[पिन कदाचन चलति भूतधात्री । (यं च? यच्च)] निवसता धनपतिसहस्रेणाराघयत्य-
लकापुरम्, उपहसत्यनष्टात्ममिश्च वसुभिरमरभवनम् अनन्तैश्च भोगिभि-
भगवतीम् ।
 
यस्मिंश्च पौरा न मधुपायिनो दानरुचयश्च, न कृशानुगामिनः प्रकटित-
भूतयश्च, न भङ्गुरमोगवृत्तयो भोगिनश्च, न [^1]बहुभाषिणो बृहत्कथाव्यसनिनश्च,
न जलाशयाः सेतुबन्धलमाश्च न प्रमदस्पृशः [^2]कादम्बरीरसावितृष्णाश्च, न
सुरद्विषः काव्यदर्शनाभिरक्ताश्च, न मन्दृष्टयः[^3] समन्दाक्षाश्च[^4] विश्रुतबहुश्रुताश्च
रामायणविदो रामाशुभापातानभिज्ञाश्च, दृष्टमहाभारता भीमगदामि-
घातवार्त्तामुग्धाश्व, प्रमाणविदश्कलव्यवहा(र?रा) पण्डिताश्च सर्वविरोधैकायतनम घि-
वसन्तो निर्विरोधरमणीयमभ्यस्यमानपुण्यकर्माणः प्रतिवसन्ति ।
 
यत्र च सरसि चित्रः यण्यां कात्यायनस्त्र भगवतो हुताशनस्यात्मजस्या.
मिषेकडे तोर मर लोका दंशे नावततार नन्दाकिनी ।
 
यस्मिंश्च बहाश्चर्ये सप्तच्छदपादपः कामयमान का मिनीकपोलपाण्डुवति[^5]
मधूक पुष्पम् (?)। पुष्पपुरं च तत् पुष्कर इवानन्तभोगमुत्कृष्ट सैन्यवाहनो हरिवाहन
इव सुकृतिनां पदं कृतागस्थिरपक्षच्छेदनः, नरवाहन इव पुण्यजनाश्रयं निधीश्वरः,
हरिदश्व इव उदयस्था(न) मर्च्य महाप्रभावर्षिपादः, गन्धवह इव घनक्षयमशेष -
क्षि(त ? ति)पर।गविकारविध्वं ( सि ? स )न:, हैमवत इव रलाकरमखण्ड पक्षः, शेष
 
-----------------------------------------------------------------------------------------
[^1]. A reads बहुल॰ page 11.
[^2]. ,, रसा न दृष्टय: page 11.
[^3]. This may be amended as न मन्ददृष्टयः॰
[^4]. Our Ms. reads समदाक्षाश्च॰
[^5]. A reads पीत॰ page 11.