This page has been fully proofread once and needs a second look.

आचार्यदण्डिविरचिता
 
अभ्रंलिहभवनसहस्रोपरुद्धगतिरमर्षज्वलित
 

इवो [ सर्पदरुण मणिप्रभा-

प्रवाहोपरक्तवपुर ]म्बर मध्यस्थितोऽप्यमुक्त शैशवच्छाय इव यत्र लक्ष्यते भगवान्

भानुमाली । यस्य च सारगौरवादिव सप्तसागरतरङ्गसङ्घात घोरा मिघातायासिता

[पिन कदाचन चलति भूतधात्री । (यं च? यच्च)] निवसता धनपतिसहस्रेणाराघयत्य-

लकापुरम्, उपहसत्यनष्टात्ममिश्च वसुभिरमरभवनम् अनन्तैश्च भोगिभि-

भगवतीम् ।
 

 
यस्मिंश्च पौरा न मधुपायिनो दानरुचयश्च, न कृशानुगामिनः प्रकटित-

भूतयश्च, न भङ्गुरमोगवृत्तयो भोगिनश्च, न बहुभाषिणो बृहत्कथाव्यसनिनश्च,
 
1
 
2
 
3
 
C
 

न जलाशयाः सेतुबन्धलमाश्च न प्रमदस्पृशः कादम्बरीरसावितृष्णाश्च, न

सुरद्विषः काव्यदर्शनाभिरक्ताश्च, न मन्दृष्टयः समन्दाक्षाश्च विश्रुतबहुश्रुताश्च

रामायणविदो रामाशुभापातानभिज्ञाश्च, दृष्टमहाभारता भीमगदामि-

घातवार्त्तामुग्धाश्व, प्रमाणविदश्कलव्यवहा(र?रा) पण्डिताश्च सर्वविरोधैकायतनम घि-

वसन्तो निर्विरोधरमणीयमभ्यस्यमानपुण्यकर्माणः प्रतिवसन्ति ।
 
-
 
9
 

 
यत्र च सरसि चित्रः यण्यां कात्यायनस्त्र भगवतो हुताशनस्यात्मजस्या.

मिषेकडे तोर मर लोका दंशे नावततार नन्दाकिनी ।
 
1. Areads बहुल. page 11.
 
2.
 
3.
 

 
यस्मिंश्च बहाश्चर्ये सप्तच्छदपादपः कामयमान का मिनीकपोलपाण्डुवति

मधूक पुष्पम् (?)। पुष्पपुरं च तत् पुष्कर इवानन्तभोगमुत्कृष्ट सैन्यवाहनो हरिवाहन

इव सुकृतिनां पदं कृतागस्थिरपक्षच्छेदनः, नरवाहन इव पुण्यजनाश्रयं निधीश्वरः,

हरिदश्व इव उदयस्था(न) मर्च्य महाप्रभावर्षिपादः, गन्धवह इव घनक्षयमशेष -

क्षि(त ? ति)पर।गविकारविध्वं ( सि ? स )न:, हैमवत इव रलाकरमखण्ड पक्षः, शेष
 
3
 
रसा न दृष्टय:

 
-----------------------------------------------------------------------------------------
[^1]. A reads बहुल॰
page 11.
 

[^2]. ,, रसा न दृष्टय: page 11.
[^3].
This may be amended as न मन्ददृष्टयः.
 

[^
4]. Our Ms. reads समदाक्षाव.
श्च॰
[^
5]. A reads पीत. page 11.