This page has been fully proofread once and needs a second look.

सुरभवनीभूतानि
ध्वनिप्रबन्धविद्रावितः सरमसमहास्यतेव बिकस्वरेण
हस्रेण । तस्मि शङ्के कलशोद्भवपानमयादिबोधस्सु
क्षीरसागरः । हरिकुलिशव्यसनशङ्कयेव तिरस्कृस्यात्मानं
मूघरकुलानि । राहुमुख विषनिषेकदूषणभियेव सोमेन सुधारसः पुण्डेक्षुषु क्षिप्तः ।
प्रबलपवनपर्यासत्रासेनेव चापहाय मरुत्पथमबनिलम्नानि तरुबण्डच्छ लेन
मेघमण्डलानि
तस्य चैवंविधस्य मण्डनं मगधविषयस्य मयाः स्वर्गविजयसाधनं,
अपवर्गसुखतिरस्कारकारणं जीबोज्जीवस्य, जाहबी परिभोगरागरोषितेनोर्मिमालिनेव
महता वा[^1]खातवलयोपरुद्धम् उत्तुङ्गषवलप्राकारमध्यवर्तितया पौरतरुणसुन्दरी-
कान्तिभावनाहेतोरिन्दुमण्डलादिवोत्कीर्य क्षिप्तम् अमलमणिभूमिगर्भ संक्रान्त-
विततमणिमयूखजालपक्षैस्ताक्ष्यैरिव रसातलमुरगोद्धरणहेतो-
प्रतिबिम्बतया

विंशद्भिर्दा रुसारमयैः महाप्रासादैरुपशोभितम् उदय समुद्रगावदर्शनोस्क्षिप्तपुर-
देवतामुजलतानुकारिमिः खातवलयपिन द्वैर्मणितोरणैः समुल्लासितम्[^2], उन्मील-
दने करत्नरागवलयिभिरतिर
भसरतिविह। रविच्छि नैर्लक्ष्मी मेखलागुणैरिव विपणिपथै-
रुपेतम् उम्मदहंसमण्डलचलितेन्दी....[^3] राजिमि रुन्मित्तारकागण करालितान्धकार-
सन्ध्यारागैरम्बरैकदेशैरिव मण्डलीकृतैः मणित ( द ? ट) रश्मिजालसन्दिग्धवारिभिः
 
कुमुदकोकनदसरस्स-
घेनूनां लीनः
 
सरोमिरुद्भ्राजमानम्, उपवन....[^4]तबहुविध कुसुमधूलिपाटलपटम् उपरिलममुष्णीषमिव
सकलनगराधिपत्यचिह्नमुद्वहद्भिः[^5], ग्रहणोपरिगमनावलेपवारणायेव [^6]प्रकङ्कमानोच्छिन-
प[ ताकव्यस्तम् अखिलजम्बूद्वीपलक्ष्मील] तैककुसुमं कुसुमपुरं नाम समग्रस्त्री-
पुरुषरत्नसारसंभूतिसागरायमाणं नगरमभवत् ।
 
-----------------------------------------------------------------------------------------
[^1]. Read खातवलयेनोपरुद्धं॰ [^4]. L. about 4 letters.
[^2]. A reads समुद्भासितं॰ page 10. [^5]. The clause is incomplete.
[^3]. L. about 4 letters. [^6]. A reads प्रकम्पमान॰ page 10.