This page has been fully proofread once and needs a second look.

अवन्ति सुन्दरी ।
 
सुरभवनीभूतानि
 

ध्वनिप्रबन्धविद्रावितः सरमसमहास्यतेव बिकस्वरेण

हस्रेण । तस्मि शङ्के कलशोद्भवपानमयादिबोधस्सु

क्षीरसागरः । हरिकुलिशव्यसनशङ्कयेव तिरस्कृस्यात्मानं

मूघरकुलानि । राहुमुख विषनिषेकदूषणभियेव सोमेन सुधारसः पुण्डेक्षुषु क्षिप्तः ।

प्रबलपवनपर्यासत्रासेनेव चापहाय मरुत्पथमबनिलम्नानि तरुबण्डच्छ लेन

मेघमण्डलानि
 

 
9
 
1
 

तस्य चैवंविधस्य मण्डनं मगधविषयस्य मयाः स्वर्गविजयसाधनं,

अपवर्गसुखतिरस्कारकारणं जीबोज्जीवस्य, जाहबी परिभोगरागरोषितेनोर्मिमालिनेव

महता वातवलयोपरुद्धम् उत्तुङ्गषवलप्राकारमध्यवर्तितया पौरतरुणसुन्दरी-

कान्तिभावनाहेतोरिन्दुमण्डलादिवोत्कीर्य क्षिप्तम् अमलमणिभूमिगर्भ संक्रान्त-

विततमणिमयूखजालपक्षैस्ताक्ष्यैरिव रसातलमुरगोद्धरणहेतो-
-
 

प्रतिबिम्बतया
 
"
 

 
विंशद्भिर्दा रुसारमयैः महाप्रासादैरुपशोभितम् उदय समुद्रगावदर्शनोस्क्षिप्तपुर-

देवतामुजलतानुकारिमिः खातवलयपिन द्वैर्मणितोरणैः समुल्लासितम्, उन्मील-

दने करत्नरागवलयिभिरतिर

भसरतिविह। रविच्छि नैर्लक्ष्मी मेखलागुणैरिव विपणिपथै-

रुपेतम् उम्मदहंसमण्डलचलितेन्दी... राजिमि रुन्मित्तारकागण करालितान्धकार-
3
 
19
 

सन्ध्यारागैरम्बरैकदेशैरिव मण्डलीकृतैः मणित ( द ? ट) रश्मिजालसन्दिग्धवारिभिः
 
१९
 

 
कुमुदकोकनदसरस्स-

घेनूनां लीनः
 

 
सरोमिरुद्भ्राजमानम्, उपवन..तबहुविध कुसुमधूलिपाटलपटम् उपरिलममुष्णीषमिव
सकलनगराधिपत्यचिह्नमुद्वहद्भिः, ग्रहणोपरिगमनावलेपवारणायेव प्रकङ्कमानोच्छिन-
प[ ताकव्यस्तम् अखिलजम्बूद्वीपलक्ष्मील] तैककुसुमं कुसुमपुरं नाम समग्रस्त्री-
पुरुषरत्नसारसंभूतिसागरायमाणं नगरमभवत् ।.
-----------------------------------------------------------------------------------------
 
[^
1]. Read खातवलयेनोपरुद्धं.

2. A reads समुद्भासितं page 10. 5.
 

 
3. L. about 4 letters.
 
6.
 
4
 
सरोमिरुद्भ्राजमानम्, उपवन..तबहुविध कुसुमधूलिपाटलपटम् उपरिलममुष्णीषमिव
 
5
 
6
 
सकलनगराधिपत्यचिह्नमुद्वहद्भिः, ग्रहणोपरिगमनावलेपवारणायेव प्रकङ्कमानोच्छिन-
प[ ताकव्यस्तम् अखिलजम्बूद्वीपलक्ष्मील] तैककुसुमं कुसुमपुरं नाम समग्रस्त्री-
पुरुषरत्नसारसंभूतिसागरायमाणं नगरमभवत् ।.
 

 
4. L. about 4 letters.
 

 
The clause is incomplete.

A reads प्रकम्पमान• page 10.