This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
2
 
3
 
तायतुङ्गागारशीफराः सरलका कुसैरिकजनाः सर्वजनीन सर्वजनास्स्वा... वग्रहं
निर्मयाः निराधिव्याधिसम्भवाः स्तम्बकरिहरितसरिभतः (!) तामरसविसरसुरभयो
नाव्य नदीप्रवाहा यव्ययवक्यषष्टिक्योद्देशपेशलाः शा.... केदारभागा गोधूमीन-
क्षेत्रकाण्डाः पृथुलतिश्यस्थल्याभोगाः प्रशस्त कौलस्थ (ली की )नस्थला महित-
माष्यभक्तय उद्धमौ(गी ? द्गी)नोवेरा मासुरीण [वरभुवः प्रचुरमञ्जीरकपरिय ]....
तराजमाषाः निष्पावनिकर कर्बुरा गौरसर्षपतषीपरिकरा ( ? )जरठ कुसुम्भकुडुलविज़-
म्भणारुणप्रदेशाः प्रसुपानमसुरकरप्रेटक(?) प्रकटयो [ निपोषा गो]जाविमहिषपोषिणो
बाप्पच्छेयशष्पकवचित विविधवीषयः प्रासादादीयदाकु (?) वर्धनद्रव्यवनराजयो
बहुफलेमाहिद्रुमसम मोदमप्रामसीमानः सारस कलहंसावतंस
सर सवि कटतटाकमण्डलाः
प्रच्छायसुखप्रपापङ्कयः प्रस्निग्धतलसुगसद्भावकाः प्रत्युदपानप्रक्लप्साटहारिणः (?)
पुण्याराममालिनो मगधा नाम जनपदाः ।
 
१८
 
6
 
तस्मिन्नामापि नागृह्यत राजद्रोहस्य । वार्त्तापि नावर्त्ततोपद्रवाणाम् ।
कथापि नाक्रियत कलेः । स्मृतिरपि नाजायत जन्यस्य । चिन्तापि नासीत्
ज्ञास्कर्यस्य । प्रसङ्गोऽपि नाभवदभिषङ्गाणाम् । तस्मिंश्च पकः पङ्कस्योप-
कारमात्रको, न हि न ह्यधिकोऽप्यस्ति वधूनां कुचतटेषु कुङ्कुमपङ्कः । केवलमा-
क्रीडा चलतलेषूपलाः । कण्टकः कमलनालेष्वेव दृष्टः, आतिष्ठतुपुनरपि दृष्टः
प्रियतमानामालिङ्कनेषु । श्रेणिः प्रासादशि खरारोहणेष्वेवासीत् । दुरवधृत-
मिदमासन्नं च विहरत्सु जलविहमेषु तेन (?) चान्योन्यसन्निकृष्टधनधान्यशैल-
कूट सह खलङ्घनायास मया दिवाप्रवेशक्षमो दुर्भिक्षकालकलिकश्च कल्याणोचतदुन्दुभि
 
8
 
1. L. about 16 letters.
 
2.
 
16 letters.
 
3.
 
6 letters.
 
4. A reads खेटक.
 
page
 
10.
 
5. A reads प्रक्ऌप्ताभवहारिण.
 
6.
 
7.
 
8.
 
page
 
"
 
पुष्पा.
 
Shall we read पङ्कजस्य ?
 
Here the text is mutilated.
 
.
 
-
 
10.