This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
स्वं च हस्तयुगलमयत्नेनैव कु (डू) मलितमधापति(?) गुरुभक्तिभारनम्रमूर्धा
निर्घोतात्मक (र्व ? लम) ष इव तदनस्पर्शपावनैः पारावारशी कर सलिलबिन्दुभि -
रवहितेन चक्षुषान्ततस्तद्र्चाशरीरमभिनिरूप्य क्वचिदप्यन घिगतघटनाप्रस्थान-
मेदस्तमेव स्थपतिमालोक्य 'अपचयितस्य पुस्तकर्मणः काष्ठेयम् अत्र तु कस्त्वया
प्रतिसंहितःकर' इत्यभाषत ।
 
>
 
स तु विनीतश्रमः शिल्पिवर्यः कृतार्थोऽहमेतावतेति रचिताञ्जलिरनंसीत् ।
 
अस्मिन्नेव चान्तरे झटितिकारिभिरदभ्रसंभ्रमभ्रमितपक्षपालिमिर्वेलोद्यान-
भ्रमरमण्डलैर्युगपदेव प्रत्युद्गतो, भगवन्नाभितामरसवासोद्भव भ्रान्तिहेतुरपरपारि-
जातोद्भेदसन्देहदायी, योगनिद्रा चिरनिरुद्धरत्युत्सवोत्कण्ठमानलक्ष्मीनिःश्वासप्रसर-
सौरभ्यसंशयावहः शतमखपरिभुज्यमानदिग्वधू परिमलायमानः प्रत्यङ्मुखो
घ्राणलेपी कोऽपि दिव्य; सौरभातिशयोऽम्यागमत् । किमिदमिति प्रबलविस्मय-
प्रहितदृष्टयः सर्व एव ते किमप्युल्लसत्प्रवालवल्लरीवलयपाटलमिवोन्मिषदुरगफणा-
2
 
3
 
रत्नलावण्यलेप
 
5
 
1
 
दौर्वपावकज्वालोपरक्तमिवोत्पतत्सपक्षपर्वतशिखर रामलक्ष्यकल्प-
6
 
वृक्षस्तबकताम्रमिव च सन्ध्यायमानं समुद्रोद्देशमद्राक्षुः । क्षणादिव....[च
पश्यतां तेषां] लोलकल्लोलमालोल्लासितोपत्रस्तं स्यन्दनचक्राधिक प्रमाणमुत्केसरपङ्क्ति
किञ्चित् पङ्केरुहं तदासीत् । आसीच्च पुनरच्युतचरणारविन्दस्पर्श....[र ? त्रेणैव
दिव्यस्रगनुलेपनाभरणः] कृपाणधारामरीचिमञ्जरीभासुरैक बाहुरितरकर कलि तरलो-
च्चित्रचर्ममण्डलः प्रतिघ्नन्निव स्वतेजसार्कभासं कोऽपि विद्या... [सच भगवन्तं
 
7
 
1. A reads कान्ति,
page 7.
2. L about 6 letters.
 
3. A reads दौर्मिपावक. page 9.
 
.
 
4. L. about 4 letters.
5. A reads लोक.
page 9.
6. L. about 4 letters.
 
7.
 
8 letters •