This page has been fully proofread once and needs a second look.

शापानुग्रह समर्थस्य ब्रह्मर्षेर्भवरातनाम्नः पुत्रः, तत्पुत्राणां तत्समान मेषा दिसर्व-
सम्पदां द्वितीय स्त्रय्यामङ्गेष्वै [तिकलासु] कवितायां चाद्वितीयः सुहृन्मतनिर्विकार
दत्तहृदयो गुरुपरिचर्यापरः परममाहेश्वरो लब्धवर्णकर्णधारः कर्णमपि नापरा.....[^1]
कस्त्यागशक्त्यातिक्रान्तो मन्त्रार्थतत्त्वव्याख्यान चतुरश्चतुर्वेदवित् सर्वजनमातृभूत-
करुणावृत्तिर्माहृदत्तः तदा चैषा ....[^2] [ करस्वामिनो देहमज (?)सहजकीर्त्तिरराम्नाय-
निधिर . . . . भूमिदेवनिवह चूडामणिर्देवशर्मा त्वदर्शनाय केरलेभ्यः काः
तदेषामपि सङ्कल्पानुकूलोऽयमारम्भो निर्विचारम
 
परेयुः
 
सह मित्रजनैः श्रीजयन्तनारायण भजनानन्दप्रभृतिभिः सह
लीनक्ष्माभृत्पक्षच्छेदाक्षमसहस्राक्ष दे
 
मदनेकपपोतकाकुलितवनं
 
कूटसाक्षिणमिव कालकूटादेरिण
फणारलचक्रवालकरालितं
 
वैरिणम मरगणमसुरसैन्यस इन्हो
 
वनषण्डमिवोद्. श्चर्योद्भव-
नभसो भासुरभुजङ्गराजस्फुट-
] सरिदननाभिसरणप्रकाशसौभाग्यरराशि-
मम्बुराशिम्, आशीविषभोगभीषणैश्च रावणभुजदण्डैरिव राजताचलं कैलास-
मुल्लासिभिरुदन्वदुर्मिभिः स्पृश्यमानमूलं राजमन्दिर मुदीक्षमाणः, तरलतरङ्गभङ्ग भग्न-
गर्भशुक्तिगर्भोन्मुक्तमुक्ताफलदलशबलवालुकेन शीतलगम्बोद्गन्धिमालिनापि मुकुल-
बकुलचक्रप्रवरलाञ्छितेन प्रचुरचूतपरिमलेन स्फीतसुरभिचम्पका शोक वृक्षोत्पल-
पुत्रागतिलक सालसिन्दुवा रवारितामोदेन क्रमुकनालिकेरमालिना जलधिवेलापथेन
किञ्चिदन्तरमतिक्रम्य व्याकोशकुवलयदा मश्यामला भिलक्ष्मीकटाक्षमालाभिरिव
 
लवणसागरतरङ्गराजिभिर्लङ्यमानशरीरं दूरोत्थितफणासहस्रस्फुरितताम्रदृष्टि -
मालेन[^3] पुनरपि मधुकैटभदानवाभिपतनशङ्कानिरूप्यमादिशेव[^4] शेषेणोह्यमानं
योगनिद्रामन्थरमुकुलितेक्षणप्रभावप्रवाहेण नामिरन्ध्रमुक्तेनाश्चर्य सहस्रपत्रेणानु-
गृह्यमाणकमलासनं भगवन्तमुत्फुल्लेन चक्षुषैक्षत ।
 
-----------------------------------------------------------------------------------------
[^1]. L. about two letters.
[^2]. Space for about ten lines is left blank in the manuscript.
[^3]. May be read जालेन॰
[^4]. Read आदिशतेव॰