This page has been fully proofread once and needs a second look.

१४
 
आचार्यदण्ड विरचिता
 
-
 
]
 
शापानुग्रह समर्थस्य ब्रह्मर्षेर्भवरातनाम्नः पुत्रः, तत्पुत्राणां तत्समान मेषा दिसर्व-

सम्पदां द्वितीय स्त्रय्यामङ्गेष्वै [तिकलासु] कवितायां चाद्वितीयः सुहृन्मतनिर्विकार

दत्तहृदयो गुरुपरिचर्यापरः परममाहेश्वरो लब्धवर्णकर्णधारः कर्णमपि नापरा.....

कस्त्यागशक्त्यातिक्रान्तो मन्त्रार्थतत्त्वव्याख्यान चतुरश्चतुर्वेदवित् सर्वजनमातृभूत-

करुणावृत्तिर्माहृदत्तः तदा चैषा .... [ करस्वामिनो देहमज (?)सहजकीर्त्तिरराम्नाय-

निधिर . . . . भूमिदेवनिवह चूडामणिर्देवशर्मा त्वदर्शनाय केरलेभ्यः काः

तदेषामपि सङ्कल्पानुकूलोऽयमारम्भो निर्विचारम
 

 
परेयुः
 

 
सह मित्रजनैः श्रीजयन्तनारायण भजनानन्दप्रभृतिभिः सह

लीनक्ष्माभृत्पक्षच्छेदाक्षमसहस्राक्ष दे
 
.
 

 
मदनेकपपोतकाकुलितवनं
 

 
कूटसाक्षिणमिव कालकूटादेरिण

फणारलचक्रवालकरालितं
 
.
 
3
 
.
 
.
 
.
 
.
 

 
वैरिणम मरगणमसुरसैन्यस इन्हो
 

 
वनषण्डमिवोद्. श्चर्योद्भव-

नभसो भासुरभुजङ्गराजस्फुट-
.
 
-
 

] सरिदननाभिसरणप्रकाशसौभाग्यरराशि-

मम्बुराशिम्, आशीविषभोगभीषणैश्च रावणभुजदण्डैरिव राजताचलं कैलास-

मुल्लासिभिरुदन्वदुर्मिभिः स्पृश्यमानमूलं राजमन्दिर मुदीक्षमाणः, तरलतरङ्गभङ्ग भग्न-

गर्भशुक्तिगर्भोन्मुक्तमुक्ताफलदलशबलवालुकेन शीतलगम्बोद्गन्धिमालिनापि मुकुल-

बकुलचक्रप्रवरलाञ्छितेन प्रचुरचूतपरिमलेन स्फीतसुरभिचम्पका शोक वृक्षोत्पल-

पुत्रागतिलक सालसिन्दुवा रवारितामोदेन क्रमुकनालिकेरमालिना जलधिवेलापथेन

किञ्चिदन्तरमतिक्रम्य व्याकोशकुवलयदा मश्यामला भिलक्ष्मीकटाक्षमालाभिरिव
 

 
लवणसागरतरङ्गराजिभिर्लङ्यमानशरीरं
 

 
दूरोत्थितफणासहस्रस्फुरितताम्रदृष्टि -
 
.
 

 
योगनिद्रामन्थरमुकुलितेक्षणप्रभावप्रवाहेण

गृह्यमाणकमलासनं भगवन्तमुत्फुल्लेन चक्षुषैक्षत ।
 

-----------------------------------------------------------------------------------------
 
[^
1]. L. about two letters.
 

[^
2]. Space for about ten lines is left blank in the manuscript.

[^
3]. May be read जालेन,
 

[^
4]. Read आदिशतेव.
 

 
मधुकैटभदानवाभिपतनशङ्कानिरूप्यमादिशेवशेषेणोह्यमानं
 

 
नामिरन्ध्रमुक्तेनाश्चर्य सहस्रपत्रेणानु-