This page has been fully proofread once and needs a second look.

दृष्टेऽपि तस्मिन् विस्मयस्पृशो जनस्य, 'अयं किल यन्त्र पुरुषैर्द्वार युद्धमहीन-
मादर्शितवान्, अनेन किल अलीकजलघरघाधरधाराजलजालदन्तुरमन्तरिक्षं कृतम्,
एष किल यन्त्रमयमिन्द्रजालिकं कृतवान्, एष किल संख्येष्व संख्यानां युगुपदेव
भिनत्ति शत्रुहस्तिनां मस्तकस्थलानि मुसलमात्राभिरिषुभिः, अमुना किल
द्रमिडभाषया शूद्रकरचितमुपनि[न्ध ? द्धम् ], अस्य किल पित्रा यवनानव्प्यति-
शयानेन क्षुधितोऽयमिति यन्त्रेणाभिधापितम्, अयं ततोऽप्यधिकः किल"
इत्येवमासन् विकसितकुतूहलाः प्रलापाः ।
 
प्रशान्ते च कलकले सकले स दण्डिनमवादीत्--" अस्ति किञ्चिद्
विज्ञाप्य (म् । अ)वसिता एव सर्वे नित्यप्रमाद शैथिल्याभ्यां शिल्पातिशयाः ।
यतोऽद्य त्वेवं प्रयोगलेशोऽपि विस्मयाय लोकस्य । युष्मादृशां तु ब्रह्मेन्द्रपराशर-
प्रभृतिप्रणीतशास्त्रहृदयवेदिनां किय दिवैत स्मिन् नैपुणमपि । तदनुग्रहार्थमेव
केवलम् अनुग्रहामल्लपुरम् उरुतरङ्गहस्तसंवाह्यमानपादपङ्कजस्योर्मिमालिनो
भगवतो भुजगवरशयनमनुगृह्णतः शैलस्य शार्ङ्गधन्वनः केनापि कारणेन मणिबन्ध
एव भग्नो दक्षिणः करः स तु मया प्रतिघटितः । किमसावतिमहद्भिः
पूर्वाचार्यैस्तस्या दिव्याकृतेर्घटिताया अनुरूपं घटते न वेति द्रष्टुमर्हथ । न हि
वः शक्यमस्मादृशामसाधारणेनाभ्यर्थितमकृत्वा स्थातुम्" इति ।
 
अथ सन्निघावेवोपविष्टाऽधिष्ठानमिव संसद्गुणानां, सर्वस्वदानदीक्षयाध्य-
सन्तु(ष्ट। ? ष्ट)त्यागशक्तिः स नित्य[^1]कलासमागमसभागृहं, सर्व(न्ना? ना)गरिकानु-
करणीयलीलासौष्ठवः सर्ववीराग्रेसरो वीरवतामपरनामा [^2]रणमल्लसेनापतिकुमार:
सहपांसुकी ढासम्भृत नेहरा शिरब्रवीत् – "आर्य, सम्भाव्य एवास्थ शिल्पिवरस्य
प्रणयः । बाम्बर्याणि गिरिसमुद्रकाननानि । मित्रं च तवैष विश्वब्रह्मराशेः
कल्पसूत्रटीकाकारस्य सकल विद्यानदी पूरवारिधेस्त्रिंशस्क्रतु विभूतिभावितत्रयस्त्रिंशस्य
 
-----------------------------------------------------------------------------------------
[^1]. A reads नीत्या॰ page 8. [^2]. Should we read रणमल्ल: सेना....