This page has been fully proofread once and needs a second look.

दण्डिनामानमविन्दत । पितुरस्य प्रेयसी सपत्नीपुत्र इत्यकृत्वा मत्सरं
महानुभावा सप्तमाद्वर्षादारभ्य सरस्वत्येव सुप्रसन्ना दण्डिनमवर्द्धयत् ।
 
तस्मिंश्चनचोपनीते पठतिद्गुरुर्गुरु दिदृक्ष येव स्वरगात् । तस्मिंश्चान्तरे
परचक्रपीडया पर्याकुलेषु द्रमिळ चोळपाण्ड्येषु, परामृष्टासु कुलवधूषु, विरतेष्वग्नि-
होत्रेषु, विलुप्तेषु धान्यकूटेषु, विद्रुतेषु कुटुम्बिषु, जृम्भितेष्व....[^1]भिन्नासु मर्यादासु-
छिन्नास्वारामपङ्किषु, भग्नानु सभाप्रपासु[^2], पर्यस्तासु सत्रशालासु, निहतेषु निषु,
प्रहतेषु कापयेषु, द्रमिलेण्बवलीढेषु ....[^3]दिव कलौंलौ कारयस्त्येक राज्यमुपरतप्रनष्ट-
बन्धुवर्ग: प्रद्रु (म ! )तप्रायपरिजनः प्रवृत्तवृत्तिक्षयो दुर्भिक्षक्षीणकोशः कौशिक-
दारको दण्डी... [^4]या देशान्तराण्यभ्रमत् । अवसच्च चिरममिभिलक्षितेषु गुरुकुलेषु,
अलमत चानवद्यां विद्याम् । गरीयसीषु च ब्रह्मक्षत्र संसत्स्वि तरदु....[^5] खास्वातमाव....[^6]
कस्य कल्पवृक्षक्रियाविस्मापितदुर्जयस्य मान्धातृनाम्नः स्थपतेः प्रशस्तवास्तु,
शास्त्रार्थसार सामस्त्य संहारोन्मी लित प्रयोगतन्त्र....[^7]विस्तारकुशलः[^8] षण्णवतिप्रासाद-
विधिविशारदो यानासनशयनादिनाना विकल्पनापटुः स्थितचरधार[^9]द्वीपज्वरव्यामिश्र-
संज्ञानां षड़िघानां यन्त्रा[णाम]....[^10][तीय प्रयोक्ता षट्त्रिंशदाचार्य]गुणैरलङ्कृतो

ललिताळयनामा समस्तसूत्रगृही[^11] वर्द्धकी तक्षकपक्षप्रती [क्ष्यं क्ष्यः] क्षत्रियैश्च
संस्कृतः स्थपतिरभ्येत्य विरचिताञ्जलिरार्द्रदृष्टिर्निर्दिष्टायां भूमावुपाविशत् ।
 
-----------------------------------------------------------------------------------------
[^1]. L. about 6 letters. [^7]. L. about 18 letters.
[^2]. A reads समादिप्रपासु॰ page 7.
[^3]. L. about 10 letters. [^8]. A reads विस्तारषण्णवति॰ page 7.
[^4]. ,, 18 letters. [^9]. May be read धारा...
[^5]. ,, 16 letters. [^10]. L. about 4 letters
[^6]. ,, 4 letters. [^11]. Read ग्रही॰