This page has been fully proofread once and needs a second look.

आचार्यदण्डिविरचिता
 

 
दण्डिनामानमविन्दत । पितुरस्य प्रेयसी सपत्नीपुत्र इत्यकृत्वा मत्सरं

महानुभावा सप्तमाद्वर्षादारभ्य सरस्वत्येव सुप्रसन्ना दण्डिनमवर्द्धयत् ।
 
१२
 
1
 
2
 
3
 

 
तस्मश्चनपठतिद्गुरुर्गुरु दिदृक्ष येव स्वरगात् । तस्मिंश्चान्तरे

परचक्रपीडया पर्याकुलेषु द्रमिळ चोळपाण्ड्येषु, परामृष्टासु कुलवधूषु, विरतेष्वनि-

होत्रेषु, विलुप्तेषु धान्यकूटेषु, विद्रुतेषु कुटुम्बिषु, जृम्भितेष्व.... भिन्नासु मर्यादासु-

छिन्नास्वारामपङ्किषु, भग्नानु सभाप्रपासु, पर्यस्तासु सत्रशालासु, निहतेषु घनिषु,

प्रहतेषु कापयेषु, द्रमिलेण्बवलीढेषु .... दिव कलौं कारयस्येक राज्यमुपरतप्रनष्ट-

बन्धुवर्ग: प्रद्रु (म ! )तप्रायपरिजनः प्रवृत्तवृत्तिक्षयो दुर्भिक्षक्षीणकोशः कौशिक-

दारको दण्डी... या देशान्तराण्यभ्रमत् । अवसच्च चिरममिलक्षितेषु गुरुकुलेषु,

अलमत चानवद्यां विद्याम् । गरीयसीषु च ब्रह्मक्षत्र संसत्स्वि तरदु... खातमाव....

कस्य कल्पवृक्षक्रियाविस्मापितदुर्जयस्य मान्धातृनाम्नः स्थपतेः प्रशस्तवास्तु,

शास्त्रार्थसार सामस्त्य संहारोन्मी लित प्रयोगतन्त्र.... विस्तारकुशलः षण्णवतिप्रासाद-
4
 
5
 
7
 
8
 

विधिविशारदो यानासनशयनादिनाना विकल्पनापटुः स्थितचरघारद्वीपज्वरव्यामिश्र-

संज्ञानां षड़िघानां यन्त्रा[णाम ] [तीय प्रयोक्ता षट्त्रिंशदाचार्य]गुणैरलङ्कृतो
 
10
 
11
 

 
ललिताळयनामा समस्तसूत्रगृही वर्द्धकी तक्षकपक्षप्रती [क्ष्यं क्ष्यः] क्षत्रियैश्च

संस्कृतः स्थपतिरभ्येत्य विरचिताञ्जलिरार्द्रदृष्टिर्निर्दिष्टायां भूमावुपाविशत् ।
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 6 letters.
2. A reads समादिप्रपासु. page
[^7.
 
3
]. L. about 108 letters.
 
4.
 
5.
 
6.
 

[^
22
 
22
 
18
 
16
 
4
 
"
 
>9
 
""
 
]. A reads समादिप्रपासु॰ page 7.
 
6
 

[^3].
L. about 180 letters.
 
[^8.
 
9.
 
10.
 
11. Read प्रही.
 
]. A reads विस्तारषण्णवति. page 7.
 

[^4]. ,, 18 letters. [^9].
May be read धारा...
 

[^5]. ,, 16 letters. [^10].
L. about 4 letters
 

[^6]. ,, 4 letters. [^11]. Read ग्रही॰