This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
दण्डिनामानमविन्दत । पितुरस्य प्रेयसी सपत्नीपुत्र इत्यकृत्वा मत्सरं
महानुभावा सप्तमाद्वर्षादारभ्य सरस्वत्येव सुप्रसन्ना दण्डिनमवर्द्धयत् ।
 
१२
 
1
 
2
 
3
 
तस्मश्चनपठतिद्गुरुर्गुरु दिदृक्ष येव स्वरगात् । तस्मिंश्चान्तरे
परचक्रपीडया पर्याकुलेषु द्रमिळ चोळपाण्ड्येषु, परामृष्टासु कुलवधूषु, विरतेष्वनि-
होत्रेषु, विलुप्तेषु धान्यकूटेषु, विद्रुतेषु कुटुम्बिषु, जृम्भितेष्व.... भिन्नासु मर्यादासु-
छिन्नास्वारामपङ्किषु, भग्नानु सभाप्रपासु, पर्यस्तासु सत्रशालासु, निहतेषु घनिषु,
प्रहतेषु कापयेषु, द्रमिलेण्बवलीढेषु .... दिव कलौं कारयस्येक राज्यमुपरतप्रनष्ट-
बन्धुवर्ग: प्रद्रु (म ! )तप्रायपरिजनः प्रवृत्तवृत्तिक्षयो दुर्भिक्षक्षीणकोशः कौशिक-
दारको दण्डी... या देशान्तराण्यभ्रमत् । अवसच्च चिरममिलक्षितेषु गुरुकुलेषु,
अलमत चानवद्यां विद्याम् । गरीयसीषु च ब्रह्मक्षत्र संसत्स्वि तरदु... खातमाव....
कस्य कल्पवृक्षक्रियाविस्मापितदुर्जयस्य मान्धातृनाम्नः स्थपतेः प्रशस्तवास्तु,
शास्त्रार्थसार सामस्त्य संहारोन्मी लित प्रयोगतन्त्र.... विस्तारकुशलः षण्णवतिप्रासाद-
4
 
5
 
7
 
8
 
विधिविशारदो यानासनशयनादिनाना विकल्पनापटुः स्थितचरघारद्वीपज्वरव्यामिश्र-
संज्ञानां षड़िघानां यन्त्रा[णाम ] [तीय प्रयोक्ता षट्त्रिंशदाचार्य]गुणैरलङ्कृतो
 
10
 
11
 
ललिताळयनामा समस्तसूत्रगृही वर्द्धकी तक्षकपक्षप्रती [क्ष्यं क्ष्यः] क्षत्रियैश्च
संस्कृतः स्थपतिरभ्येत्य विरचिताञ्जलिरार्द्रदृष्टिर्निर्दिष्टायां भूमावुपाविशत् ।
 
1. L. about 6 letters.
2. A reads समादिप्रपासु. page 7.
 
3. L. about 10 letters.
 
4.
 
5.
 
6.
 
22
 
22
 
18
 
16
 
4
 
"
 
>9
 
""
 
7.
 
6
 
L. about 18 letters.
 
8.
 
9.
 
10.
 
11. Read प्रही.
 
A reads विस्तारषण्णवति. page 7.
 
May be read धारा...
 
L. about 4 letters