This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
मापूर्य स्खद्गुणप्रेमप्रस्नुतानां त्वन्मातॄणां स्तन्यमिदम् । अतिबहुत्वादनसां प्रत्येकं
स्तनपानयत्नगौरवं तव स्याद् अतोऽस्माभिरेकत्रैव संभृतमिति प्रजिषाय ।
एवंविधाश्च सम्मानभाजः प्रतिमासं प्रतिपक्षं प्रतिदिनमित्यवर्त्तयत् पृथिवीपतिः ।
 
?
 
1
 
सच तथानुगृह्यमाणो गन्धमादनप्रभृतिमिश्च वरकृतैः संस्कृतप्राकृतानां
च काम्यानां लक्षणैर्दक्षिणापथं सनाथमकरोत् । नृपतिनिर्बन्धपरिणीतच
ब्रह्ममयान् समग्रवाङ्मयाधारभूताननन्तमूला नचलकुलस्थितिविहितसन्निवेशानम्बु-
राशिगम्मीरानुज्ज्वलराजहंसोपग्रह प्रकाशतेजसो लोकानिव श्रीन् सिंहविष्णु-
मनोरयातिलोभना म्नस्तनूजानजीजनत् । येषां गृहेषु प्राचीतपटुब्रह्मघोष: स्थान-
व्याख्यायमानसर्वशास्त्रध्वनिः अनाजनचरण पद्मजपाक नूपुराहत मवनदीर्घि-
का कलहंसकोलाहलः सकलातिथिसार्थसन्तर्पणकलकलो, गन्धपरिमळभ्रान्त-
भृङ्गमण्डलीशङ्कारातिर भिमतगृहदेवाराधनपर
पुरन्त्रिमण्डलारब्ध बहुविधोत्सव-
स्वनश्च पल्लवदानशक्तिघोषणापटह इव दिवानिशमिश्चितस्पद चतुरसञ्चर-
त्सरस्वतीभूषणरवमन्थरो दध्वान ।
 
4
 
मध्यमस्तु तेषां मनोरथ इव चिरेणोपपन्नः कलिजिगीषोधर्मस्य
माहात्म्यवतो महितमहाशब्दौघपूरितान् महीभृन्मानितान् मर्यादारक्षणोचितान्
महागुणरत्नराशिभाजो महासत्वान् महोदधीनिव मध्यमो लोकश्चतुरो
दामोदरभवदास सिंह विष्णु (वीर) दत्तनाम्नो ब्रह्माधिष्ठितान् सुतानलमत ।
 
तेषां तु कनीयसो निसर्गशुद्धवृत्तस्य वीरदत्तशर्मणो ब्रह्मर्षे वसिष्ठस्ये
 
तु
 
बारुन्धती सखीनाम [[अ]गामिनी गौरी नाम माठरसगोत्रा ब्राह्मणी
गृहिणीपदमध्यतिष्ठत् । स स तस्यामनेकदुहितृजन्मजातोद्वेगशान्तये तन्तुमेकं
 
-----------------------------------------------------------------------------------------
[^1]. May be read सम्मानना •नाः॰ [^4]. Read अश्ञ्चितपद.
[^2]. A reads तथागृह्य माणगन्ध. [^5]. A reads तेषां मनोरथो मनोरथ. page 7.
[^3]. ,, प्रभृतिभिः श्रीवर page 7. [^6]. ,, नाम कामिनी.