This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 

 
मापूर्य स्खद्गुणप्रेमप्रस्नुतानां त्वन्मातॄणां स्तन्यमिदम् । अतिबहुत्वादनसां प्रत्येकं

स्तनपानयत्नगौरवं तव स्याद् अतोऽस्माभिरेकत्रैव संभृतमिति प्रजिषाय ।

एवंविधाश्च सम्मानभाजः प्रतिमासं प्रतिपक्षं प्रतिदिनमित्यवर्त्तयत् पृथिवीपतिः ।
 

 
?
 

 
1
 

 
सच तथानुगृह्यमाणो गन्धमादनप्रभृतिमिश्च वरकृतैः संस्कृतप्राकृतानां

च काम्यानां लक्षणैर्दक्षिणापथं सनाथमकरोत् । नृपतिनिर्बन्धपरिणीतच

ब्रह्ममयान् समग्रवाङ्मयाधारभूताननन्तमूला नचलकुलस्थितिविहितसन्निवेशानम्बु-

राशिगम्मीरानुज्ज्वलराजहंसोपग्रह प्रकाशतेजसो लोकानिव श्रीन् सिंहविष्णु-

मनोरयातिलोभना म्नस्तनूजानजीजनत् । येषां गृहेषु प्राचीतपटुब्रह्मघोष: स्थान-

व्याख्यायमानसर्वशास्त्रध्वनिः अनाजनचरण पद्मजपाक नूपुराहत मवनदीर्घि-

का कलहंसकोलाहलः सकलातिथिसार्थसन्तर्पणकलकलो, गन्धपरिमळभ्रान्त-

भृङ्गमण्डलीशङ्कारातिर भिमतगृहदेवाराधनपर

पुरन्त्रिमण्डलारब्ध बहुविधोत्सव-

स्वनश्च पल्लवदानशक्तिघोषणापटह इव दिवानिशमिश्चितस्पद चतुरसञ्चर-

त्सरस्वतीभूषणरवमन्थरो दध्वान ।
 

 
4
 

 
मध्यमस्तु तेषां मनोरथ इव चिरेणोपपन्नः कलिजिगीषोधर्मस्य

माहात्म्यवतो महितमहाशब्दौघपूरितान् महीभृन्मानितान् मर्यादारक्षणोचितान्

महागुणरत्नराशिभाजो महासत्वान् महोदधीनिव मध्यमो लोकश्चतुरो

दामोदरभवदास सिंह विष्णु (वीर) दत्तनाम्नो ब्रह्माधिष्ठितान् सुतानलमत ।
 

 
तेषां तु कनीयसो निसर्गशुद्धवृत्तस्य वीरदत्तशर्मणो ब्रह्मर्षे वसिष्ठस्ये
 

 
तु
 

 
बारुन्धती सखीनाम [[अ]गामिनी गौरी नाम माठरसगोत्रा ब्राह्मणी

गृहिणीपदमध्यतिष्ठत् । स स तस्यामनेकदुहितृजन्मजातोद्वेगशान्तये तन्तुमेकं
 

 
-----------------------------------------------------------------------------------------
[^
1].
 
May be read सम्मानना •
[^4]. Read अश्चितपद.
[^
2]. A reads तथागृह्य माणगन्ध.
 
3.
 
प्रभृतिभिः श्रीवर• page
 
"
 
7.
 
.
 
4. Read अश्चितपद.
 
[^5]. A reads तेषां मनोरथो मनोरथ. page 7
 

[^3]. प्रभृतिभिः श्रीवर• page [^
6].
 
नाम कामिनी.
 
"}