This page has been fully proofread once and needs a second look.

हरया सर्वकलाविदग्धया सर्वभाषाप्रवीणया प्रमाणयुक्तया ललितपदविन्यासया
चतुरहद्यालङ्कारया विशुद्धजातिवृत्तया सरस्वत्या स्वयंवर (ए !? इव) कन्यकया
स्वयमुपेत्य सस्नेहमस्ज्यत । को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथा-
समीहिंहितेन साधयति पथा, यतः कौशिककुमारो महाशैवं महाप्रभावं गवां
प्रभव प्रदीप्तमा भारविसं भारविं रविमिवेन्द्दुरनुरूप्यदर्श[^1] इव पुण्यकर्मणि
विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबघ्ध्नात् ।
 
एकदा च मृगयां गच्छतामुना नीतस्तन्निर्बन्धादस्वकुलसमुचितम हुत शेषं
मांसमा ....[^2] नयैव लज्जया पित्रोरन्तिकमनु ( ) सृत्य तीर्थयात्रा प्रसङ्गेन
दिगन्तराण्यभ्रमत् । भ्रमणशील कीर्तेर्गाङ्गिन्य गेयकुध्वजस्य दुर्विनीत इति
वि[परीतनाम्नः].... [^3]गुणनिधिश्मृतधान्म्न इव कुमुदाकरो गोचरमगमत् ।
अमुना च साधुलङ्घनमूलमात्रमात्मनिवेदनादिसौजन्यं दर्शयता यशीकृत [स्तदम्भ्याशे
वसति । आर्येयमियं च ]....[^4] (त)स्य द्विजकुमारस्य मतिविलसितम् ।
विदितं नाम तस्य सदसद्विद्यमानकं भुवनेषु वयसा चासौ विंशतिवर्षदेशीयः"
[इति क्षितितलनिहितमौलिः प्रणम्याचार]......[^5]भृति भूपतिर्जात कौतूहलो हल
इव सरस्वतीतीर्थानि सम्भावयन् अनेक
श्रीमुखरम्परानुकृष्टमेनमात्मसादकरोत् ।
[माहात्म्यादतिशय[^6]दर्शिताराधितपुरु].... [^7]चतुराननस्यादिकवेर्द्विजोत्तमस्य प्राकृतानां
च वस्तुभेदानां तत्पूर्वं[^8] प्रकटयितुस्तस्य पुत्री करणेन दर्शितातिप्रसादस्तदनुरूपमन-
[ल्पत्रपरि].... [^9]पाप्रादाच्च ब्रह्मदेयपरिमितम् । एकदा च प्राकृतगानानि
कानिचित्तेन प्रेषितानि श्रुत्वा परं प्रीतः स्त्रीसहस्रकुलं च काञ्चनाममत्रे[^10] सुरभि ....[^11]
 
-----------------------------------------------------------------------------------------
[^1]. Shall we read अनुरुध्य. See Avantisundari kathasara - अनुरुध्या-
करोम्न्मैत्रीं॰ I. 23.
[^2]. L. about 8 letters. [^7]. L. about 10 letters.
[^2]. ,, 6 letters. [^7]. Areads पूर्वकं. page 7.
[^2]. ,, 8 letters. [^7]. L. about 10 letters.
[^2]. ,, 12 letters. [^10]. May be read काञ्चनाभमति॰
[^6]. May be read माहात्म्यातिशय.... [^7]. L. about 12 letters.