This page has been fully proofread once and needs a second look.

आचार्बदण्डिविरचिता
 
हरया सर्वकलाविदग्धया सर्वभाषाप्रवीणया प्रमाणयुक्तया ललितपदविन्यासया

चतुरहद्यालङ्कारया विशुद्धजातिवृत्तया सरखत्या स्वयंवर (ए ! इव) कन्यकया

स्वयमुपेत्य सस्नेहमस्खज्यत । को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथा-

समीहिंतेन साधयति पथा, यतः कौशिककुमारो महाशैवं महाप्रभावं गवां

प्रभव प्रदीप्तमा भारवि रविमिवेन्द्रनुरूप्यदर्श इव पुण्यकर्मणि
 

 
विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबघ्नात् ।
 

 
एकदा च मृगयां गच्छतामुना नीतस्तन्निर्बन्धादस्वकुलसमुचितम हुत शेषं

लज्जया पित्रोरन्तिकमनु ( प ) सृत्य
 

 
8
 

 
लज्जया
 

 
तीर्थयात्रा प्रसङ्गेन
 

 
दिगन्तरराण्यभ्रमत् । भ्रमणशील कीर्तेर्गाङ्गिन्य कुळध्वजस्य
 

 
दुर्विनीत इति
 

 
3
 

 
4
 

 
वि[परीतनाम्नः]....गुणनिधिश्मृतधान्न इव कुमुदाकरो गोचरमगमत् ।

अमुना च साधुलङ्घनमूलमात्रमात्मनिवेदनादिसौजन्यं दर्शयता यशीकृत [स्तदम्याशे

वसति । आर्येयमियं च ब]... (त) स्य द्विजकुमारस्य मतिविलसितम् ।

विदितं नाम तस्य सदसद्विद्यमानकं भुवनेषु वयसा चासौ विंशतिवर्षदेशीयः"

[इति क्षितितलनिहितमौलिः प्रणम्याचार]....भृति भूपतिर्जात कौतूहलो हलघर

इव सरस्वतीतीर्थानि सम्भावयन् अनेक

श्रीमुखमरम्परानुकृष्टमेनमात्मसादकरोत् ।

[माहात्म्यादतिशयदर्शिताराधितपुरु].... चतुराननस्यादिकवेर्द्विजोत्तमस्य प्राकृतानां

च वस्तुभेदानां तत्पूर्वं प्रकटयितुस्तस्य पुत्री करणेन दर्शितातिप्रसादस्तदनुरूपमन-

[ल्वपत्रपरि].... पादाच ब्रह्मदेयपरिमितम् । एकदा च
 

 
7
 

 
8
 

 
9
 

 
मांसमा नयैव
 

 
0
 

 
प्राकृतगानानि
 

 
11
 

 
कानिचित्तेन प्रेषितानि श्रुत्वा परं प्रीतः स्त्रीसहस्रकुलं च काञ्चनाममत्रे सुरभि ....
 

 
2.
 

 
3.
 

 
1. Shall we read अनुरुध्य. See Avantisundari kathüsūra - अनुरुध्या-

करोम्मैत्री• I. 23.
 

 
L. about 8 letters.
 

 
4,
 

 
5.
 

 
6. May be read
 

 
"
 

 
6 letters.
 

 
8 letters.
 

 
>>
 

 

 

 
12 letters.
 

 
3
 

 
माहात्म्यातिशय...
 

 
10
 

 
7. L: about 10 letters.
 

 
8. Areads पूर्वकं. page 7.
 

 
9.
 

 
L. about 10 letters.
 

 
10.
 

 
11.
 

 
May be read काश्चनाभमति.
 

 
L. about 12 letters.