This page has been fully proofread once and needs a second look.

सुतनुमध्यवृत्तिः, दर्दुराच (ल) इव घनोन्नखर पृथुनितम्बरत्नरजिताम्बरः, किङ्करेश
इव स्थिरोरुदण्डधरः, सामान्झाम्नाय इव शुभकरचरणलक्षणः, क्षणदाकरादिव
राजशब्दामर्षादाकृष्ट कान्ति सर्वस्वः सर्वराजकहरिणयूथमथनराजसिंह: सिंह विष्णु-
(चर्मकि ? वर्मेति) नाम्ना नयसम्भावनाना (?) पल्लवेषु राजा बभूव ।
 
यः
 
सम्भ्रमचलनचलितनारायणन।नाभिनलिनोद्भूधूतधूलिसङ्गधूसरितया

राज्याभिषेकदिष्टि[^1]वृद्धिपिष्टात करजोराजिपिञ्जरितशरीरयेवानन्दरभसमादिसिंहासना-
क्रमे समालिङ्ग्यत श्रिया

यस्य च सकलजलधिजलवलयसमुल्लङ्घनामिभिलापुषुकेण सलिलतरणाभ्यास-
हेतोरभिषेकपयसि बहल..
६..
..षि[^2] स्फुटितमिवासकृत् प्रतापानलेन । यस्य च
कोबक्रोधदहनदह्यमानक्वथदराति जीवित बल ग्रह संभृत[^3] सन्तापयेव[^4] प्रकामपीततोयया[^5] .....[^6]
मौक्तिकोपलतलेषु मुहुरलुल्यत घनकठोरया खङ्गळतया । येन च प्रथममेवाभि-
नवयौवनापृ पू[र्यमाणभु]जशिखर .... वदेव[^7] शरणमितरस्य रणपयितस्य॒(?)। यस्मिंश्च
भूभुजि भुञ्जति भुजस्तम्मेभेन भुवं भोगभङ्गो भुजङ्गमानां न ( च भुजङ्गमाः) । .... [^8]
कुण्डकानां न च कुण्डकाः । परस्परपातो गोलकानां न च गोलकाः ।
सूक्तातिक्रमो नक्तञ्चराणां न च नक्तञ्चराः । तमःप्रसरः प्र[ दोषाणां न च
प्रदोषाः] । .... [^9] नां, न च निस्त्रिंशाः । पादापीडा कण्टकानां न च कण्टकाः ।
द्विजिह्वाभ्यवहार्यता प्रभञ्जनानां न च प्रभञ्जनाः । रूपध्वंसो लुब्धानां न च

लुब्धाः [चित्रमासी]....[^10] प्रजानाम् ।

-----------------------------------------------------------------------------------------
[^1]. A reads दिष्ट. page 5. [^6]. L. about 20 letters.
[^2]. L. about 16 letters. [^7]. ,, 26 letters.
[^3]. A reads कबलसम्भृत॰ [^8]. ,, 26 letters.
[^4]. A reads सन्त्रपयेव. page 6 [^9]. ,, 16 letters.
[^5]. A reads वितते....कठोरया. page 6. [^10]. ,, 8 letters.