This page has been fully proofread once and needs a second look.

सुतनुमध्यवृत्तिः, दर्दुराच (ल) इव घनोन्नखर पृथुनितम्बरत्नरजिताम्बरः, किङ्करेश
इव स्थिरोरुदण्डधरः, सामान्झाय इव शुभकरचरणलक्षणः, क्षणदाकरादिव
राजशब्दामर्षादाकृष्ट कान्ति सर्वस्वः सर्वराजकहरिणयूथमथनराजसिंह: सिंह विष्णु-
(चर्मकि ? वर्मेति) नाम्ना नयसम्भावनाना (?) पल्लवेषु राजा बभूव ।
 
यः
 
सम्भ्रमचलनचलितनारायणन।भिनलिनोद्भूतधूलिसङ्गधूसरितया
 
राज्याभिषेकदिष्टि[^1]वृद्धिपिष्टात करजोराजिपिञ्जरितशरीरयेवानन्दरभसमादिसिंहासना-
क्रमे समालिङ्ग्यत श्रिया
यस्य च सकलजलधिजलवलयसमुल्लङ्घनामिलापुकेण सलिलतरणाभ्यास-
हेतोरभिषेकपयसि बहल..
६....षि[^2] स्फुटितमिवासकृत् प्रतापानलेन । यस्य च
कोबदहनदयमान कथदराति जीवित क बल ग्रह संभृत[^3] सन्तापयेव[^4] प्रकामपीततोयया...[^5] ...[^6]
मौक्तिकोपलतलेषु मुहुरलुल्यत घनकठोरया खङ्गळतया । येन च प्रथममेवाभि-
नवयौवनापृ [र्यमाणभु]जशिखर ... वदेव[^7] शरणमितरस्य रणपयितस्य॒(?)। यस्मिंश्च
भूभुजि भुजति भुजस्तम्मेन भुवं भोगभगो भुजङ्गमानां न ( च भुजङ्गमाः) । .... [^8]
कुण्डकानां न च कुण्डकाः । परस्परपातो गोलकानां न च गोलकाः ।
सूक्तातिक्रमो नक्तञ्चराणां न च नक्तञ्चराः । तमःप्रसरः प्र[ दोषाणां न च
प्रदोषाः] ।
.... [^9] नां, न च निस्त्रिंशाः । पादापीडा कण्टकानां न च कण्टकाः ।
द्विजिह्वाभ्यवहार्यता प्रभञ्जनानां न च प्रभञ्जनाः । रूपध्वंसो लुब्धानां न च
 
लुब्धाः [चित्रमासी]....[^10] प्रजानाम् ।
-----------------------------------------------------------------------------------------
[^1]. A reads दिष्ट. page 5.
 
2
[^6]. L. about 1620 letters.

3. A reads कबलसम्भृत.
4. A reads सन्त्र येव.
 
5.
 
11
 
6
[^2]. L. about
 
16 letters. [^7-
]. L. about 26 letters.
[^3]. A reads कबलसम्भृत॰ [^
8.
 
]. L. about 26.
 
वितते....कठोरया
letters.
[^4]. A reads सन्त्रपयेव
. page 6. [^9]. L. about 10
 
6 letters.
[^5]. A reads वितते....कठोरया.
page
 
9.
 
"
6. [^1
 
""
 
2
0]. L. about 8 letters.
 
-
 
26 letters.
 
26 letters.
 
16 letters.
 
8 letters.