This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
सुतनुमध्यवृत्तिः, दर्दुराच (ल) इव घनोन्नखर पृथुनितम्बरत्नरजिताम्बरः, किङ्करेश
इव स्थिरोरुदण्डधरः, सामान्झाय इव शुभकरचरणलक्षणः, क्षणदाकरादिव
राजशब्दामर्षादाकृष्ट कान्ति सर्वस्वः सर्वराजकहरिणयूथमथनराजसिंह: सिंह विष्णु-
(चर्मकि ? वर्मेति) नाम्ना नयसम्भावनाना (?) पल्लवेषु राजा बभूव ।
 
यः
 
सम्भ्रमचलनचलितनारायणन।भिनलिनोद्भूतधूलिसङ्गधूसरितया
 
राज्याभिषेकदिष्टिवृद्धिपिष्टात करजोराजिपिञ्जरितशरीरयेवानन्दरभसमादिसिंहासना-
क्रमे समालिङ्ग्यत श्रिया
 
2
 
3
 
6
 
यस्य च सकलजलधिजलवलयसमुल्लङ्घनामिलापुकेण सलिलतरणाभ्यास-
हेतोरभिषेकपयसि बहल..
६....षि स्फुटितमिवासकृत् प्रतापानलेन । यस्य च
कोबदहनदयमान कथदराति जीवित क बल ग्रह संभृत सन्तापयेव प्रकामपीततोयया...
मौक्तिकोपलतलेषु मुहुरलुल्यत घनकठोरया खङ्गळतया । येन च प्रथममेवाभि-
नवयौवनापृ [र्यमाणभु]जशिखर ... वदेव शरणमितरस्य रणपयितस्य॒(?)। यस्मिंश्च
भूभुजि भुजति भुजस्तम्मेन भुवं भोगभगो भुजङ्गमानां न ( च भुजङ्गमाः) ।
कुण्डकानां न च कुण्डकाः । परस्परपातो गोलकानां न च गोलकाः ।
सूक्तातिक्रमो नक्तञ्चराणां न च नक्तञ्चराः । तमःप्रसरः प्र[ दोषाणां न च
प्रदोषाः] ।
नां, न च निस्त्रिंशाः । पादापीडा कण्टकानां न च कण्टकाः ।
द्विजिह्वाभ्यवहार्यता प्रभञ्जनानां न च प्रभञ्जनाः । रूपध्वंसो लुब्धानां न च
 
8
 
लुब्धाः [चित्रमासी].... प्रजानाम् ।
 
10
 
1. A reads दिष्ट. page 5.
 
2. L. about 16 letters.
 
3. A reads कबलसम्भृत.
4. A reads सन्त्र येव.
 
5.
 
11
 
6. L. about
 
7-
8.
 
6.
 
वितते....कठोरया. page 6. 10
 
page
 
9.
 
"1
 
""
 
20 letters.
 
-
 
26 letters.
 
26 letters.
 
16 letters.
 
8 letters.