This page has been fully proofread twice.

या चा[ङ्गीकृतानङ्गभा]वयोग्याभिरनेकशतपुरुषोपग्रहप्रकाराभिरपि पूतोष्मभि[^1]-
रपरप्रत्ययविधिभिरशेषसम्प्रदानकर्मकारकविभक्तिभपण्डिताभिरक्लिष्टगम्ययोगाभिर-
विकारागमोद्भवानभिज्ञाभिरनुपसर्ग[^2]वेदिनीभिरपूर्वाभ्यासकरणकुशलाभिर्गुणवृद्धिपद-
विषयितसर्ववर्णाभिश्चतुराकारवचनाभिरपरशाब्दि (की)भिरिवाकालप्रत्याख्यायिनीभिः
वेशविलासिनीभिर्विलासदेवताभिरिव सञ्चरन्तीभिः अवधीरितरूपलावण्य-
वैदग्ध्यसौष्ठवतया शोकनिश्चेतनीभूतमिवापरिस्पन्दममरभवनभित्तिचित्रेष्वादर्शयति
दिव्यसीमन्तिनीजनम् ।
 
यस्याश्च विशालतया नास्ती(प?व) हि भुवनम्[^3], उच्चतया सौधानां लोष्टका
इव गिरयः, रत्नबहुत्वादापणानां रिक्ता इव जलनिधयः, चातुर्येण पौराणां
ग्राम्य इव मकरकेतुः, गाम्भीर्येण दीर्घिकानामुत्तानमिव सागरतलम्, अतिशयेन
शिल्पकृतामकिञ्चिज्ज्ञ इव विश्वकर्मा, मतिबलेन शास्त्रविदां (अ)पक्वा इव
काव्याङ्गिरसरौहिणेयाः ।
 
तस्याः पतिरपर इव पाकशासनो न पाता सुराणां, न क्षपयिता
सपक्षभूभृतां, न कर्त्ता गोत्रबलविध्वंसस्य, न वर्तयिता वर्षोपद्रवाणां, नाभ्युपेता
पापरुच्यनुरोधस्य, नाभिलषिता दीर्घतपःपरिग्रहस्य, नाभिषेक्ता जनार्दनस्य,
दिनकर इव दीप्तविग्रहो, हर[^4] इव परशुक्रियाविशारदः, शशधर इव तारकेशः,
केशव इव स्निग्धघोषः, यक्षराज इव नित्योदग्ररदः, प्रत्यूष इव पद्मरागप्रभाधरो,
धराभोग इव पृथुललाटभूमिः, उमागुरुरिवायतभुजगभोगः कपिकेतुरिव
कर्णान्तदर्शनः, सालपादप इवातिपीवरस्कन्धः, प्रासाद इव प्रशस्ततुङ्गनासिकः,
समरोद्यत इव सदासन्नाभियोगी जाङ्गलोद्देश इव समसूरस्थलो[^5], रागीव
 
-----------------------------------------------------------------------------------------
[^1]. A reads वृतोष्णाभि: page 5.
[^2]. A reads अनुरूपसर्ग॰ page 5.
[^3]. A reads नास्ति बहिर्भुवनं॰ page 5.
[^4]. A omits हर to धराभोग॰ page 5.
[^5]. A omits समस्तरस्तलः ?. page 5.