This page has been fully proofread once and needs a second look.

या चा[ङ्गीकृतानङ्गभा]वयोग्य।भिरने कशत पुरुषोपग्रहप्रकाराभिरपि पुतोष्मभि[^1]-
रपरप्रत्ययविधिभिरशेषसम्प्रदान कर्मकारक विभक्तिभपण्डिताभिरक्लिष्टगम्ययोगाभिर-
विकारागमोद्भवानभिज्ञाभिरनुपसर्ग[^2]वेदिनीभिरपूर्वाभ्यास करणकुशलाभिर्गुणवृद्धिपद -
विषयित
सर्ववर्णा मिश्चतुराका रवचनाभिरपरशाब्दि (की) भिरिवाकालप्रव्याख्यायिनीभिः
वेशविलःसिनीभिर्विलासदेवताभिरिव सञ्चरन्तीभिः अवधीरितरूपलावण्य-
वैदग्ध्यसौष्ठवतया शोकनिश्चतनीभूतमिवापरिस्पन्दममरभवनभित्तिचित्रेष्वादर्शयति
दिव्यसीमन्तिनीजनम् ।
 
यस्याश्च विशालतया नास्ती ( पव) हि भुवनम्[^3], उच्चतया सौधानां लोष्टका
इव गिरयः, रत्नबहुत्वादापणानां रिक्ता इव जलनिघयः, चातुर्येण पौराणां
ग्राम्य इव मकरकेतुः, गाम्भीर्येण दीर्घिकानामुत्तानमिव सागरतलम्, अतिशयेन
शिल्पकृतामकिञ्चिज्ज्ञ इव विश्वकर्मा, मतिबलेन शास्त्रविदां (अ) पक्का इव
काव्याङ्गिरसरौहिणेयाः ।
 
तस्याः पतिरपर इव पाकशासनो न पाता सुराणां, न क्षपयिता
सपक्षमूभृतां, न कर्त्ता गोत्रबल विध्वंसस्य न वर्तयिता वर्षीपद्रवाणां, नाभ्युपेता
पापरुच्यनुरोधस्य, नाभिलषिता दीर्घतपःपरिग्रहस्य, नाभिषेक्ता जनार्दनस्य,
दिनकर इव दीप्तविग्रहो, हर[^4] इव परशुक्रियाविशारदः[^5], शशधर इव तारकेशः,
केशव इव स्निग्धघोषः, यक्षराज इव नित्योदमरदः, प्रत्यूष इव पद्मरागप्रभाघरो,
घराभोग इव पृथुललाटभूमिः, उमागुरुरिवायत्तभुजगभोगः कपिकेतुरिव
कर्णान्तदर्शनः, साळपादप इवातिपीवरस्कन्धः, प्रासाद इव प्रशस्ततुङ्गनासिकः,
समरोद्यत इव सदासन्नाभियोगी जाङ्गकोद्देश इव समसूरस्थलो, रागीव
 
-----------------------------------------------------------------------------------------
[^1]. A reads वृतोष्णाभि: page 5.
[^2]. A reads अनुरूपसर्ग॰ page 5.
[^3]. A reads नास्ति बहिर्भुवनं॰ page 5.
[^4]. A omits हर to राभोग॰ page 5.
[^5]. A omits समस्तरस्तलः ?. page 5.