This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
9
 
या चा[ङ्गीकृतानङ्गभा]वयोग्य।भिरने कशत पुरुषोपग्रहप्रकाराभिरपि पुतोष्मभि-
रपरप्रत्ययविधिभिरशेषसम्प्रदान कर्मकारक विभक्तिभपण्डिताभिरक्लिष्टगम्ययोगाभिर-
विकारागमोद्भवानभिज्ञाभिरनुपसर्गवेदिनीभिरपूर्वाभ्यास करणकुशलाभिर्गुणवृद्धिपद -
विषयित
सर्ववर्णा मिश्चतुराका रवचनाभिरपरशाब्दि (की) भिरिवाकालप्रव्याख्यायिनीभिः
वेशविलःसिनीभिर्विलासदेवताभिरिव सञ्चरन्तीभिः अवधीरितरूपलावण्य-
वैदग्ध्यसौष्ठवतया शोकनिश्चतनीभूतमिवापरिस्पन्दममरभवनभित्तिचित्रेष्वादर्शयति
दिव्यसीमन्तिनीजनम् ।
 
यस्याश्च विशालतया नास्ती ( पव) हि भुवनम्, उच्चतया सौधानां लोष्टका
इव गिरयः, रत्नबहुत्वादापणानां रिक्ता इव जलनिघयः, चातुर्येण पौराणां
ग्राम्य इव मकरकेतुः, गाम्भीर्येण दीर्घिकानामुत्तानमिव सागरतलम्, अतिशयेन
शिल्पकृतामकिञ्चिज्ज्ञ इव विश्वकर्मा, मतिबलेन शास्त्रविदां (अ) पक्का इव
काव्याङ्गिरसरौहिणेयाः ।
 
"
 
4
 
तस्याः पतिरपर इव पाकशासनो न पाता सुराणां, न क्षपयिता
सपक्षमूभृतां, न कर्त्ता गोत्रबल विध्वंसस्य न वर्तयिता वर्षीपद्रवाणां, नाभ्युपेता
पापरुच्यनुरोधस्य, नाभिलषिता दीर्घतपःपरिग्रहस्य, नाभिषेक्ता जनार्दनस्य,
दिनकर इव दीप्तविग्रहो, हर इव परशुक्रियाविशारदः, शशधर इव तारकेशः,
केशव इव स्निग्धघोषः, यक्षराज इव नित्योदमरदः, प्रत्यूष इव पद्मरागप्रभाघरो,
घराभोग इव पृथुललाटभूमिः, उमागुरुरिवायत्तभुजगभोगः कपिकेतुरिव
कर्णान्तदर्शनः, साळपादप इवातिपीवरस्कन्धः, प्रासाद इव प्रशस्ततुङ्गनासिकः,
समरोद्यत इव सदासन्नाभियोगी जाङ्गकोद्देश इव समसूरस्थलो, रागीव
 
A reads ॠतोष्णाभि: • page 5.
 
A reads अनुरूपसर्ग. page 5.
 
1.
 
2.
 
3.
 
नास्ति बहिर्मुवनं • page 5.
 
"
 
4. Aomits हर to घराभोग • page 5.
 
5.
 
समस्तरस्तलः ?.
 
page 5.
 
"