This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
शस्थितेव विततसितभवनसालमा लापक्षराजिनी राजहंसीविलम्बिविक्रमललित-

नितम्बिनी कदम्बक नितम्बबिम्बप्रलम्बितमखुञ्जुशिञ्जानकाञ्चीदामा काञ्चीपुरं नाम

राजधानी ।
 

 
1
 
2
 

 
यया सह पितामहेनोन्मीयमाना सारलाघवादिवोपर्यश्भ्रमदमरावती[^1] । यस्यां

च भौमसुधासमुचिता दिव्यसुधास्वादलालसा [इव] रजनीषु रजनीकरमुल्लिहन्ति
[^2]
लोलध्वजदुकूलजालरसनाः प्रासादपङ्क्तयः । यस्यां च मनुञ्जुवाचां[^3] कुञ्चित [केश]-
3
 
5
 

पक्ष[^4]च्छायातर्जितानि[त्रासादिव सतत] माक्रन्दन्त्युत्तंसमधुकरकुलानि । लीलाकटाक्ष-

लचितानि शोकादिवाश्यामलिमानं (अ ) दर्शयन्ति श्रव [न्दी]वराणि । स्मित-

[चन्द्र।णि विहसितानि वैलक्ष्यादिव कु]ण्डलितान्यावृतश्रवणं शेरते[^5] दन्तपत्राणि ।

दन्तच्छद्रच्छाया कदर्शितानि दुःखादि ( व त) निमानमुद्रहन्ति स्तना[वरणारुणां-

शुकानि । करकिसलयविडम्चितानि तापादिव शनैर्ला]यन्ति विभ्रमाम्भोरुहाणि ।

नखमणिमरीचिमञ्जरीपरिभूतानि खेदादिव मुहुर्मुहुरुच्छवसन्ति वि[लाम].

कुसुमानि श्रोणिचिम्बला [वण्याभिभूतवर्णोत्कर्षाणि विषादादिव दशामत्यां

दधत्युत्तरीयाणि पादप][^6]जसहजरागावधीरिता रुजेव च पदे पदे पतन्ति

पिण्डालक्तकरसः । यस्यां चक्रमक्षितमिव चन्द्रकान्त शिलालेप्वन्धकारकबलित-

[मिवेन्द्रनीलाजिरेषु तदवमानलज्जाकृतामि] प्रवेश मित्र पद्मर गभूमिपु तद्दाहवेदनाव-

गाढसलिलमि स्फटिकभित्तिनागेषु सकलमिव दिवसमतितरलं भ्रम (न्ति ?ति)

प्रतिबिम्बपतङ्गमण्डलम् ।
 

 
4
 

 
-----------------------------------------------------------------------------------------
[^
1]. A reads उपर्यभूदमरावती. page 5.

[^
2]. A reads उल्लिहन्ति रक्तया
 

[^3]
Our Ms. reads वाय.
 
........
 
Page 5.
page 5.
 

[^
4]. A reads पक्ष्म page 5.
 

[^
5]. A reads शोरते रते दन्तप. page 5.
 

[^
6]. A reads पर. page 5.