This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
शस्थितेव विततसितभवनसालमा लापक्षराजिनी राजहंसीविलम्बिविक्रमललित-
नितम्बिनी कदम्बक नितम्बबिम्बप्रलम्बितमखुशिञ्जानकाञ्चीदामा काञ्चीपुरं नाम
राजधानी ।
 

 
1
 
2
 
यया सह पितामहेनोन्मीयमाना सारलाघवादिवोपर्यश्रमदमरावती । यस्यां
च भौमसुधासमुचिता दिव्यसुधास्वादलालसा [इव] रजनीषु रजनीकरमुल्लिहन्ति
लोलध्वजदुकूलजालरसनाः प्रासादपङ्कयः । यस्यां च मनुवाचां कुञ्चित [केश]-
3
 
5
 
पक्षच्छायातर्जितानि[त्रासादिव सतत] माक्रन्दन्त्युत्तंसमधुकरकुलानि । लीलाकटाक्ष-
लचितानि शोकादिवाश्यामलिमानं (अ ) दर्शयन्ति श्रव [न्दी]वराणि । स्मित-
[चन्द्र।णि विहसितानि वैलक्ष्यादिव कु]ण्डलितान्यावृतश्रवणं शेरते दन्तपत्राणि ।
दन्तच्छद्रच्छाया कदर्शितानि दुःखादि ( व त) निमानमुद्रहन्ति स्तना[वरणारुणां-
शुकानि । करकिसलयविडम्चितानि तापादिव शनैर्ला]यन्ति विभ्रमाम्भोरुहाणि ।
नखमणिमरीचिमञ्जरीपरिभूतानि खेदादिव मुहुर्मुहुरुच्छवसन्ति वि[लाम].
कुसुमानि श्रोणिचिम्बला [वण्याभिभूतवर्णोत्कर्षाणि विषादादिव दशामत्यां
दधत्युत्तरीयाणि पादप]जसहजरागावधीरिता रुजेव च पदे पदे पतन्ति
पिण्डालक्तकरसः । यस्यां चक्रमक्षितमिव चन्द्रकान्त शिलालेप्वन्धकारकबलित-
[मिवेन्द्रनीलाजिरेषु तदवमानलज्जाकृतामि] प्रवेश मित्र पद्मर गभूमिपु तद्दाहवेदनाव-
गाढसलिलमि स्फटिकभित्तिनागेषु सकलमिव दिवसमतितरलं भ्रम (न्ति ?ति)
प्रतिबिम्बपतङ्गमण्डलम् ।
 

 
4
 
1. A reads उपर्यभूदमरावती. page 5.
2. A reads उल्लिहन्ति रक्तया
 
Our Ms. reads वाय.
 
........
 
Page 5.
page 5.
 
4. A reads पक्ष्म page 5.
 
5. A reads शोरते रते दन्तप. page 5.
 
6. A reads पर. page 5.