This page has been fully proofread twice.

र्दिव्यविमानैरिवा[ मरगणाध्यासितैर्नलिनकादिभिर्महा]प्रासादैरितरैश्च महापुरुषो-
चितैर्महापुरुषैरिव लक्षणोपपत्नपादजानुबाहुग्रीवा(क?)नासिकाललाटशिरोभिjर्दृढप्र-
कोष्ठस्क[न्धकूटैरश्लथक्षञ्ज]राक्षैश्च[^1]तुरवृत्तजातिभिरत्युदारैरु[द]ग्रशक्तिभिः कृतवेदि-
भिरग्राम्यालङ्कारैरलङ्कृता सञ्जाततिलकैः लक्ष्यसुरभिनागैरशोकरागवहैर्महा-
[भव्यै]र्विजृम्भितपलाशैः केसरिभिरर्जुनललितैर्माधवीमनोहरैः कामरथैरिव कान्त-
क(र्ण?र्णि)कारचक्रैः, प्रीति(प्र? प्रा)सादैरिव चारुपारावतान्वितैः, रति-
नगरैरिव कृतसालपरिकरैः शृङ्गारान्तः पुरैरिवामलजातिकान्तिभिः, लीलाचित्र-
कारैरिव नानावर्णवल्लिकापरिवृतैः रागसमुद्रैरिव स्फुरत्प्रवालपटलैः, धर्मबाला-
पत्यैरिव घात्रीसमधिष्ठितैः,? कामुकैरिव रचितप्रियालकैश्चारकोद्देशैरिव
सहकारालयैः कौरवैरिव पाण्डुच्छायोदयदमनकैः, गौरीचरितैरिव प्रसवसम्पदा-
वर्जितश्रीकण्ठमनोहरैः भारतसमरैरिव कौरवकारणदलितरणोद्धतरसस्थूल-
करवीरबिहारैः, अङ्गैरिव चारुचम्पकै: मगधैरिव कान्तपुष्पपुरजनवल्लभैः,
भवाङ्गैरिव नागवल्लीपूगशोभितैः, सत्सङ्गतैरिवाम्लानकरमणीयैः, गिरिभिरिवोन्निद्र-
पुण्डरीकवनैरिन्द्रनगरविजिगीषया नन्दनवनैरिव सङ्गृहीतैर्बाह्यैराभ्यन्तरैश्च
वर्धितप्रमदाजनप्रमदैः प्रमदवनैर्निदाघभिया शरणागतं शिशिरमिवाभिपालयन्ती,
मथनायासगलितलावण्यैर्वर्धितपृथुरोमभिरमृतहठापहारसाहसकृते सर्वसुरगणेन
स्वभवनकुटुम्बिना युगपदेव धर्माधिकरणे व्यवहर्त्तुमम्बुराशिमिवागत्य बहिर्निविष्टैः,
ज्वलतेव बडवामुखेन कमलकाननेन परिगृहीतैः, रविकररसभरणविहतिकृत-
बहलकलकलमिव कलविरुतिमदकलमनिभृतगतिजलविहगकुलं वहद्भिः, अनेक-
पकुलविहृतिभिः अवनतमिव जलधरजालमम्बुपा(ट?न)लम्पटं दर्शयद्भिर्नभःस्थल-
विशालैस्तटाकमण्डलैर्भाव्यमानसस्यपरिकरा, मरतकवेदिकाहरितकमलिनीपला-
-----------------------------------------------------------------------------------------
[^1]. Read कुञ्जराक्षैः.
[^2]. A reads नस्यपरि. page 4.