This page has been fully proofread once and needs a second look.

सर्वतोमुखमप्याद्यं कविमद्य ......................... ।
कस्तं न स्तौस्यनुन्मत्तः कवीनां चक्रवर्तिनम् ॥ १८ ॥
 
भिन्नस्तीक्ष्णमुखेनापि चित्रं बाणेन निर्व्यथः ।
व्याहारेषु जहौ लीळां न मयूरः .......................... ॥ १९ ॥
 
..................................................... चित्रीयते मम ।
वर्णहीनापि या जाता जात्युत्कर्षगुणास्पदम् ॥ २० ॥
 
धवलप्रभवा रागं सा तनोति मनोवती[^1] ।
कविगन्धगजैरेभिः .............................. ॥ २१ ॥
 
..........................................न्न दामोदरवंशजः ।
आवर्जने तिरश्चामप्येति हृद्य इव ध्वनिः ॥ २२ ॥
 
धिगस्तु कविकाकस्य तस्य तद्वक्त्रदर्शिनः ।
प्रसारयति ......................................................... ॥ २३ ॥
 
स्खलका कमुखालीढा प्यमलैव सरस्वती ।
तत्किञ्चि
 
ढुं दुरुक्तं नाम दुष्करम् ।
 
क्षालयिष्यति कः काष्र्ण्य द्विजातेः कौशिक द्विषः ॥ २४
 
२३ ॥
 
व परस्पर मनुग्रहात्
 
एघन्तामृद्धिकीर्तिभ्यामितरेतरवलमाः ॥ २६ ॥
 
॥ २१
 
असुराः पराजयन्तां जयन्तु देवा: सरस्वती जयतु ।
जयतु महाकविसार्थ:
 
॥ २७
 

-----------------------------------------------------------------------------------------
[^1]. This line with the preceding one seems to form a com-
plete sta nza.