This page has been fully proofread once and needs a second look.

सनारायणदत्ता या देवदत्ताश्रया कृतिः ।
मूलदेवोदि ................................................ ॥ ८ ॥
 
(शू) द्रकेणासकृज्जित्वा स्वच्छया खड्गधारया ।
जगद्भूयोऽभ्यवष्टब्धं[^1] वाचा स्वचरितार्थया ॥ ९ ॥
 
अप्यतिक्रम्य लोकस्य श्रुतिवर्त्मनि ................. ।
.............................................................................. ॥ १० ॥
 
सुविभक्तमुखाद्यङ्गैर्व्यक्तलक्षणवृत्तिभिः ।
परेतोऽपि स्थितो भासः शरीरैरिव नाटकैः ॥ ११ ॥
 
राज्ञा श्रीसर्वसेने(न) ......................................... ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, विजयं हरेः ॥ १९ ॥
 
सेतुरूपेण तिष्ठन्तो लोके सद्वस्तुदर्शिनः ।
षट्पञ्चाशन् प्रमाणत्वं गता नः कविपुङ्गवाः ॥ १३ ॥
 
स्वयं मदु ....................................................... ।
............................... कियान् भारोऽवगच्छतः ॥ १४ ॥
 
लिप्ता मधुद्रवेणासन् यस्य निर्विवशा गिरः ।
तेनेदं वर्त्म वैदर्भं कालिदासेन शोधितम् ॥ १५ ॥
 
चक्षुः क्षति ............................................... ।
.................................................................... ॥ १६ ॥
 
व्याप्तुं पदत्रयेणापि यश्शक्तो भुवनत्रयम् ।
तस्य काव्यत्रयव्याप्तौ चित्तं[^2] नारायणस्य किम् ॥ १७ ॥
-----------------------------------------------------------------------------------------
[^1]. भूयोऽप्यवष्टब्धं seems to be more probable.
[^2]. Could this be चित्रम् ?