This page has been fully proofread once and needs a second look.

सनारायणदत्ता या देवदत्ताश्रया कृतिः ।
मूलदेवोदि ................................................ ॥ ८ ॥
 
(शू) द्रकेणासकृज्जित्वा स्वच्छया खड्गधारया ।
जगद्भूयोऽभ्यवष्टब्धं[^1] वाचा स्वचरितार्थया ॥ ९ ॥
 
अप्यतिक्रम्य लोकस्य श्रुतिवर्त्मनि
 
.
 
स्वयं मदु
 
.
................. ।
.............................................................................. ॥ १० ॥

 
सुविभक्तमुस्खाद्यङ्गैर्व्यक्तलक्षणवृत्तिभिः ।

परेतोऽपि स्थितो भासः शरीरैरिव नाटकैः ॥ ११ ॥
 
राज्ञा श्रीसर्वसेने (न).
 
.
 
भारती
......................................... ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, विजयं हरेः
॥ १
 
सेतुरूपेण तिष्ठन्तो लोके सद्स्तुदर्शिनः ।

ट्पञ्चाशन् प्रमाणत्वं गता नः कविपुङ्गवाः ॥ १३ ॥
 
विजस्वयं हरेः ॥ १९ ॥
 
मदु .......................................................

............................... कियान् माभारोऽवगच्छतः ॥ १४ ॥
 
लिप्ता मधुद्रवेणासन् यस्य निर्विवशा गिरः ।

तेनेदं वर्त्म वैदर्भं कालिदासेन शोषिधितम् ॥ १५ ॥

चक्षुः क्षति ............................................... ।
.................................................................... ॥ १६ ॥

 
व्याप्तुं पदत्रयेणापि यश्शक्तो भुवनत्रयम् ।
तस्य काव्यत्रयव्याप्तौ चित्तं[^2] नारायणस्य किम् ॥ १७ ॥
-----------------------------------------------------------------------------------------
1. भूयोऽप्यवष्टब्धं seems to be more probable.
2. Could this be चित्रम् ?