This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
सनारायणदत्ता या देवदत्ताश्रया कृतिः ।
 
मूलदेवोदि
 
(शू) द्रकेणासकृज्जित्वा स्वच्छया खड्गधारया ।
जगद्भूयोऽभ्यवष्टब्धं वाचा स्वचरितार्थया ॥ ९॥
 
अप्यतिकम्य लोकस्य श्रुतिवर्त्मनि
 
.
 
स्वयं मदु
 
.
 
सुविभक्तमुस्खाद्यङ्गैर्व्यक्तलक्षणवृत्तिभिः ।
 
परेतोऽपि स्थितो भासः शरीरैरिव नाटकैः ॥ ११ ॥
 
राज्ञा श्रीसर्वसेने (न).
 
.
 
भारती ॥ १० ॥
 
सेतुरूपेण तिष्ठन्तो लोके सद्स्तुदर्शिनः ।
 
पट्पञ्चाशन प्रमाणत्वं गता नः कविपुङ्गवाः ॥ १३ ॥
 
विजयं हरेः ॥ १९ ॥
 

 
कियान् मारोऽवगच्छतः ॥ १४ ॥
 
लिप्ता मधुद्रवेणासन् यस्य निर्विवश गिरः ।
 
तेनेदं वर्त्म वैदर्भ कालिदासेन शोषितम् ॥ १५ ॥
चक्षुः क्षति
 
व्याप्तुं पदत्रयेणापि यश्शक्तो भुवनत्रयम् ।
तस्य काव्यत्रयव्याप्तौ चित्तं नारायणस्य किम् ॥ १७ ॥
 
1. भूयोऽप्यवष्टब्धं seems to be more probable.
2. Could this be चित्रम् ?