This page has been fully proofread once and needs a second look.

हृदयाहादनासु स्मरणसन्निधिभ्यां देवपादपङ्कजाभ्यामिति मदलेखाप्यवेक्ष्य
पछ (!) । सा चाय कुशलमिति सस्मितं महाश्वेतामवेक्षाञ्चके । तेषाञ्च यथार्ह-
प्रतिपन्नासनानामागमनदर्शनौस्सुक्यमा...... लघुषु लोचनेषु निर्यन्त्रणप्रचरितासु
विसतमधुलवासु विसम्मिणीषु स्फुटोपजातप्रत्ययैः प्रसीद ( 9 ) त्यन्तरात्मनि महा-
श्वेता राजपुत्रमित्युवाच । कुमार । त्वयि गते (स?) राजधानी त्वदर्शनप्रत्या (शैल ?
शये) व गन्धर्वराजकन्यामधारय कारणे पुनरभिमानसखीजनोपदेशानाम् । अथ
क्रमेण क्षोयमाणे वपुषि पीयमानेपुं प्रतिक्षणमनेन रक्षसा देहमारधारणेषु रसादि-
प्यन्त (र! क ) पुरमार्गादेशनचाटुकारिणीविव बहुशः परिमुखीषु मूर्च्छास्तरोत्तरविक
....... तस्थितागमेष्वनन्यशरणा सखि प्रसीद नातः परं पारयामि धारयितुं हतशरीर?
ज (र?) व्यथा तुरं शरीर (व्यथ? ) मतिदक्षिण कुमारः स मेऽशक्यः प्रत्यानेतु-
मालम्बय पाणिमनु एवायमर्थो मातुम्ततोऽपि न तम्मतिमनुवर्तिष्यत
इति शिशपिष्टमनुनाध्यमानापि स यदा नाजहादेव तं हतप्रतिज्ञातं (?) तदा
पर्याप्तम मुक्ता सर्वदुःखविषांकुरक्षेत्रमिदमुत्सिसृक्षुः ज्योतिष्मती (ती) र मन्दार-
बण्डमेत्य तीर्थस्नाता पुण्डरीकैर्षान्यधाममिरम्बिकारमणमभ्यर्थ्यास्ति किमपि
हतो(?) भवितव्यमिति एघांस्याहार्य हव्यवाहनमवर्षयम् । अथ तस्याः
पुण्या(स्तातो?त् तत उत्तीर्णो देवर्षिर्नारदः तन्मे भावमार्षेण चक्षुषोपलभ्य वत्से
महाश्वेते ! विमुक्तस्सर्बदर्शिकल्पाकारायाः कादम्बर्याः स्वयंवरमित्येष दिवमगा
ह्त(?) । महर्षिवचनप्रत्ययाच्च मद्वचस्यतिष्ठदंश्वातन्मते च राजा चित्ररथो
न तु जाने कथंभावीत्यस्मिन्नेव क्षणे राजादिष्टः प्रमादं कथयितुकामः तदेवो-
द्देशं वैशम्पायनः प्राविशत् । कतिपयक्षणादर्शनाच तं परं प्रोषितागतमिव
गाढमाश्लिष्यातिष्ठत । तदनन्तरे रक्तविष्टरे राजपुत्रः तस्य किल दर्शने
यथापूरमवर्तन्त पुण्डरकिदर्शन समयानुभूतानि महाश्वतान्तरितानि दिगन्त-