This page has been fully proofread once and needs a second look.

पतिर्महाबलः स किम्पुरुषैः संभूयाभ्यषेणयत् । अयुध्यतोमं दरिद्रं राजन्यमा-
कळय्याकलथ्य शमितः संरम्भेण मन्त्रिपुत्रस्य तेन चासौ हेम (कू ? ज)टेश्वरः
किंपुरुषाङ्गं किंपुरुष एवासन्निति(?) । तच सर्व पित्रे निवेद्य किंपुरुषवर्षाभियोग -
मिष्टजनदर्शनोत्सुकोऽभ्यर्थयाम्बभूव । स्नेहविक्लवेवाह्यस्यत्येव राजनि विस्मय-
परम्परोद्वेषक्षीतः (?) क्षितिमवततार तारापथात् कोऽपि रत्नमाळी रथः, ततो-
इवतीर्य पुरुषस्तरुणादित्यदीप्तो हेमचित्रमौलिमानमय्य ...... [^1] जनं सव्य ..... [^2] पदि
कं चक्रवर्ति सन्दिशति गन्धर्वराजश्चित्ररथः प्रस्तुतोऽत्र मद्दुहितुः
कादम्बर्याः स्वयंवरविधिः सन्निपतितश्च देव ...... [^3] पार्थिवो देष इव
कार्तवीर्यो हेहयानां ललामभृतो वर्ततें यदि ....... [^4] जानन्नपि क्षोभपर्यन्ततां
प्राय: स्वयंवराणां धर्मोऽयं क्षत्रिय ....... [^5] तः सर्व एते परिजनास्तमेव
रथमिन्द्रायुधश्च स्वयमास्थाय कैलास (नि) कटवर्तिकटकमापेदे । सह ...... [^6]
गणैः गन्धर्बराजेन सत्कृ (तान्त ? तस्तनि) र्दिष्टं रक्तविमालिभवनमध्य तिष्ठत ।
तथातिहृष्टं कुमारमुद्यानचित्रशालागतम ने कै (पयघर: ? रुपचारैः) पर्यचारयत् केयूर-
कतम ....... [^7] प्रमुखं कादम्बरीपरिजनः । सायञ्च सारप्राभृतमारहस्तपरिजनानुया-
ते महाश्वेतामदलखे समासेदतुः । ते तमनङ्गक्षणमापाण्डुरं च दृष्ट्वा स (म्भाया!
मभावय)ताम्। सोऽपि तयोर्दर्शनेन जात्यन्ध इव लब्धचक्षु (र्न )नन्द । ताभ्याश्च
ससम्भ्रमोत्थितचरणप्रणामकण्ठ ग्रहोप (रि ? ) चरिताभ्यां यथाई सम्भाव्य कच्चित्
कुशलाभ्यामनार्ये बिजने पराङ्मुखी भवतुर्दु दुर्दामहृदय विरहदाहज्वरव्यसनमूढ-
 
-----------------------------------------------------------------------------------------
[^1, 2]. The two lacunce cover about 6 letters. 5
[^3]
. L. about 4032 letters,
3
.
[^4]. ,, 40 ,,
[^5]
. L. about 3240 letters.
[^6]. ,, 25 ,,
[^7]. ,, 2 ,,