This page has been fully proofread once and needs a second look.

सान्द्र ..... [^1] त्रासोदीर्णश्वास पवन सेवितेन सफलमहा सुरेन्द्रवन्दबन्दिते (न)
नरकेणास्मि संवर्धिता । तस्य च दुहितुर्यज्ञबत्या ......... [^2] ति परं मैत्रमासीत् ।
आसीय पुनरावयोरपि सखी सुन्दोपसुन्दसौभ्रात्रमावभेदमदनकुटाकटङ्कधारा
शङ्कर ननपङ्क ..... [^3] त्रिदशलोकलोचनभ्रम (र) कदम्बकाइम्पूर्विकावलुप्त-
यौवनकुसुमोद्गमा तिलोत्तमा नाम तिलस्स ....... [^4] न्दरी यज्ञवती तु

मम्मथमनोधिरोहिणि प्रथमसोपानपर्वणि वयसि वर्तमाना मया तिलोत्तमया

निम्स हे
 
अवन्तिसुन्दरी
 
 
 
2
 
 
 
....... [^5] रिसानुकाननानि समनुभूय प्रतिनिवृसा भवनमेकाकिनी शयनमेत्य
निस्सहे ............ [^6] ।
 
................ [^7]
थ तदवधारणी जीवितुं न शक्यमिति दयमानव तस्या
रतिर(चर ? प)जहार हृदयं सत्यं न वेति दूतीव्यावर्णितमामनैव गत्वा दिक्षु (रु? उ )
ज्झनिव देहं मुमोह (?) । निपुणया पुनः पत्रलेखया कादम्बरीशिखण्डभूषण-
श्रीवत्समुद्राङ्कितान्माणि समुद्गादुद्धृत्य तत्करकिसलयसं(? स्क) तेन (रक्तो ?)
रक्तचन्द (नो नेना) नुलिप्य प्रत्याश्वसीत् । अथ कटकादागतः प्रज्ञातत (पो? रो)
मनोजवो नाम दूतो व्यज्ञापयत् । स चु सह मेघनादेनाग्रतः पत्र-
लेखामितः मेव्य प्रयाणदुन्दुभिमादिश्याच्छोदतटे महाश्वेताश्रमान्तिकमणि-
गृहागतं हरमभिप्रणम्य निर्यातमात्रः किमप्यस्पृश्यत ज्वररूपेणामयेन
मन्त्रिकुमारो वैशम्पायनः । तदासीत् कतिपयदिवसावस्थायि सैन्यम् ।
 
अथ यः स देवेन जित्वा सुवर्णपुरान्निरस्तः किरातानां हेमजटानां
 
-----------------------------------------------------------------------------------------
[^1]. I. about 20 letters.
[^2].
5. Labout 30 letters.
36
7.7 folios are missing here.