This page has been fully proofread once and needs a second look.

मभिज्ञानं दत्त्वा कश्चित् कञ्चुकिनमन्तर विकाले प्रेषितवान् । वेषेण
क्षणदाचरक्षमेण सम्प्रत्येवागन्तव्यमस्ति कार्य तादृशमिति । वात्येव खलु
तृण्यामाक्षिपन्ति कृतधियोऽपि मतिमन्तोऽपि .......... [^1] तायः स महान् मैवमय-
मर्थों भावीति मझमुक्ता मन्निषेधनिबद्धोऽपि न विचारयोग्या भृत्यैः
पिण्डदानामादेशा इति नीलनिवसनारुक परि ......... [^2] ।
 
......... [^3] सविभ्रमविलम्बितनितम्बिनी निकायस्तस्य मध्ये तनु-
तपनी यनिर्मित ग्रीव सूत्रैकतरळमाणिकं ....... [^4] तिलग्नबालातपेव लक्ष्यमाणा
वेणीभूतनीलशिखण्डिहारतया मुखजानेत चन्द्र सन्देहसन्निहित राहुवि सम्भाव्यमाना
..........[^5] र्ध्वभागं संसर्षिभिर्लोचन द्युतिभिरम्बु (ज) वनचुम्बनाशाविभ्रमभ्रमद्रमर-
सैन्य पुरस्सरेव सलिलमध्यसञ्चारिणी वारिदेवानां तथा दृढेनाप्यू .......... [^6] षदपि
मध्ययष्टिकामया मणिरज्वा गुरुपयोधरभा (नु ? र)बन्धमुद्वहन्ती पारिहार्यकेयूर-
प्रभृतिभूषणपरित्यागेत्यनुपगृहीत मरकताङ्गुली .........[^7] पाधिकारसन्निहितं
धर्मसमयमिव दर्शयन्ती चरणारविन्दलाभेन किं नखमणिकिरणक्षीर-
धाराभिलाषेण किमास्म कुलम खुशिजित ......... [^8] गेण न जाने कुतोऽप्यनु
बघ्नन्तं भवनहसं (को?) पोतक(प्र?) मापदीनशुक्लांशुकदशावलम्बद्ध चरमबद्यसखलं
निशशिम (?) ....... [^9]मव काचिदुत्तमाङ्गना प्रत्यदृश्यत । सा च गत्वा तमेहि
 
-----------------------------------------------------------------------------------------
[^1]. L. about 10 letters.
[^2]. ,, 26 ,,
[^3]. 5 Folios are missing here.
[^4]. L. about 38 letters.
[^5]. ,, 26 ,,
[^6]. L. about 18 letters.
[^7]. ,, 16 ,,
[^8]. ,, 18 ,,
[^9]. ,, 16 ,,