This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
२४१
 
मभिज्ञानं दत्त्वा कश्चित् कञ्चुकिनमन्तर विकाले प्रेषितवान् । वेषेण
क्षणदाचरक्षमेण सम्प्रत्येवागन्तव्यमस्ति कार्य तादृशमिति । वात्येव खलु
तायः स महान्
 
तृण्यामाक्षिपन्ति कृतधियोऽपि मतिमन्तोऽपि
 
मैवमय-
मर्थों भावीति मझमुक्ता मन्निषेधनिबद्धोऽपि न विचारयोग्या भृत्यैः
पिण्डदानामादेशा इति नीलनिवसनारुक परि
 
2
 
3
 
5
 
सविभ्रमविलम्बितनितम्बिनी निकायस्तस्य मध्ये तनु-
तपनी यनिर्मित ग्रीव सूत्रैकतरळमाणिकं
 
तिलग्नबालातपेव लक्ष्यमाणा
 
वेणीभूतनीलशिखण्डिहारतया मुखजानेत चन्द्र सन्देहसन्निहित राहुवि सम्भाव्यमाना
• [वभागं संसर्षिभिर्लोचन द्युतिभिरम्बु (ज) वनचुम्बनाशाविभ्रमभ्रमद्रमर-
सैन्य पुरस्सरेव सलिलमध्यसञ्चारिणी वारिदेवानां तथा दृढेनाप्यू बदपि
मध्ययष्टिकामया मणिरज्वा गुरुपयोधरभा (नु ? र)बन्धमुद्वहन्ती पारिहार्यकेयूर-
प्रभृतिभूषणपरित्यागेत्यनुपगृहीत मरकताङ्गुली ..... पाधिकारसन्निहितं
धर्मसमयमिव दर्शयन्ती चरणारविन्दलाभेन किं नखमणिकिरणक्षीर
 
7
 
8
 
धाराभिलाषेण किमास्म कुलम खुशिजित ..........गेण न जाने कुतोऽप्यनु
 
बघ्नन्तं भवनहसं (को?) पोतक(प्र?) मापदीनशुक्लांशुकदशावलम्बद्ध चरमबद्यसखलं
निशशिम (?) मव काचिदुत्तमाङ्गना प्रत्यदृश्यत । सा च गत्वा तमेहि
 
9
 
000.........
 
1. L. about 10 letters.
 
2.
 
26
 
3 5 Folios are missing here
 
4. L. about 38 letters
 
26
 
5.
31
 
"*
 
11
 
".
 
17
 
4
 
1
 
...........
 
6.
 
7.
 
8.
 

 
I. about 18 letters.
 
16
 
18
 
16
 
.
 
59
 
.….........
 
")
 
31
 
"}