This page has been fully proofread once and needs a second look.

निगृवं बोषितास्मि भर्त्रा भद्रे ! मा स्मनः कृत्वं कुलमेकस्य कृते समूलमुत्कृतं
सन्निवापा पार्थिवस्य ग्राहयितारः पुत्रैश्वर्यमादेशप्रत्ययादाशं समानस्त्वद्भयाद मुं
गोपायति नाशनादेनेति(?) । तद्भवेदभावाय महतो नः कुटुम्बस्य तर्फेत्प ......... [^1]
महकुलं महोप्रमचैव नेतुम् । ततः पातयेम वार्ता द्वौ चापि दारको कल्याण कृतेन
मातामहेन नेहालीताविति । कृच्छ्राच्च मामभ्युपगमय्यं (तु कृस्णा चैव

2
 
स्थितो ......[^2] णामयसुन्दरो मतहस्ति महस्करो पुरकं दशनमिति(?) सम्भ्रमावेदित-
स्वरमा निर्गतस्तं चिरेण ग्राहयित्वोपावृत्तो विमनायमानः शयने मदनुयोगाद भाषत ।
गत इदानीं तमसि मत्तगजविद्वावितानुयात्रः किमप्यगारं भयादुपलिष्टो निशीथ-
निर्धारिणं भित्त्यन्तरितं प्रवाचमश्रौषम् । भद्रे मामिनि ! मा मां विलम्बितागमन-
मन्यथासम्भवविभवं श्रुत्वैतत् सत्येव कारणे रुदिमि (?) नृपतिनाह मद्य रात्रावित्युपहरे-
ऽभिहितः जाने त्वा कृतात्मानं मनस्विनं मयि च भक्तिमन्तम् । मातुलस्तु
दीर्घदशस्वगुणवत् तवैहिनो विवर्धनातिमे त्वयि समीचीं वृत्तिम् (?)। उद्वृतश्च स
(बाह्वा! बहू) नपि वञ्चयित्वा पुत्रः किल भविता राजेति तमिदानीं गोपायितुं
प्रवृ(त्त)स्स यदि मन्यसे विजहि तस्य (ज्यं :) शा (मु)त्सादयन्नुप (पा!)शु नित्योमम् ।
अतश्च प्रीतिरुत्तमा बैरिनिर्यातनाच धर्मार्थो च पुष्कलौ स्वाभ्यर्थसाधनाद्
मवन्तमभ्यावर्तेरनिति । हृष्ट इव तनिदेशमा श्रुत्यागतोऽस्मीति । ननु
तदनुष्ठेयमेव देवादिष्टमपि निहत्य शीलम् । असुलमा एवार्थ स्वेष्वपि चापहृत्य
श्लाघन्त एव सत्पुरुषाः । पीतं हि रुधिरमुष्णं भीमेन भ्रातुर्दुश्शासनस्य ।
एवंभाषिणीणीं भार्या
भार्या
यां सोद्वेगमबोचदच्युतकः । कितं परिक्षिप्य से,
किमपायमहावशंसि शीलविपर्ययः किं वापि, क्षमाचरिता चित्मियानुरूपेण मां
 
-----------------------------------------------------------------------------------------
[^1]. L. about 10 letters.
[^2]. ,, 20 ,,