This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
१३९
 
निगृवं बोषितास्मि भर्त्रा भद्रे ! मा स्मनः कृत्वं कुलमेकस्य कृते समूलमुत्कृतं

सन्निवापा पार्थिवस्य ग्राहयितारः पुत्रैश्वर्यमादेशप्रत्ययादाशं समानस्त्वद्भयाद मुं

गोपायति नाशनादेनेति(?) । तद्भवेदभावाय महतो नः कुटुम्बस्य तर्फे

महकुलं महोप्रमचैव नेतुम् । ततः पातयेम वार्ता द्वौ चापि दारको कल्याण कृतेन

मातामहेन नेहालीताविति । कृच्छ्राच्च मामभ्युपगमय्यं (तु कृस्णा चैव
 

 
2
 

 
स्थितो ... णामयसुन्दरो मतहस्ति महस्करो पुरकं दशनमिति(?) सम्भ्रमावेदित-

स्वरमा निर्गतस्तं चिरेण ग्राहयित्वोपावृत्तो विमनायमानः शयने मदनुयोगाद भाषत ।

गत इदानीं तमसि मत्तगजविद्वावितानुयात्रः किमप्यगारं भयादुपलिष्टो निशीथ-

निर्धारिणं भित्त्यन्तरितं प्रवाचमश्रौषम् । भद्रे मामिनि ! मा मां विलम्बितागमन-

मन्यथासम्भवविभवं श्रुत्वैतत् सत्येव कारणे रुदिमि (?) नृपतिनाह मद्य रात्रावित्युपहरे-

ऽभिहितः जाने त्वा कृतात्मानं मनस्विनं मयि च भक्तिमन्तम् । मातुलस्तु

दीर्घदशस्वगुणवत् तवैहिनो विवर्धनातिमे त्वयि समीचीं वृत्तिम् (?)। उद्वृतश्च स

(बाह्वा! बहू) नपि वञ्चयित्वा पुत्रः किल भविता राजेति तमिदानीं गोपायितुं

प्रवृ(त्त)स्स यदि मन्यसे विजहि तस्य (ज्यं :) शा (मु)त्सादयन्नुप (पा!)शु नित्योमम् ।

अतश्च प्रीतिरुत्तमा बैरिनिर्यातनाच धर्मार्थो च पुष्कलौ स्वाभ्यर्थसाधनाद्

मवन्तमभ्यावर्तेरनिति । हृष्ट इव तनिदेशमा श्रुत्यागतोऽस्मीति । ननु

तदनुष्ठेयमेव देवादिष्टमपि निहत्य शीलम् । असुलमा एवार्थ स्वेष्वपि चापहृत्य

श्लाघन्त एव सत्पुरुषाः । पीतं हि रुधिरमुष्णं भीमेन भ्रातुर्दुश्शासनस्य ।

एवंभाषिणी भार्या

भार्या सोद्वेगमबोचदच्युतकः । कितं परिक्षिप्य से,

किमपायमहावशंसि शीलविपर्ययः किं वापि, क्षमाचरिता चित्मियानुरूपेण मां
 

 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 10 letters.
 

[^
2
 
]. ,, 20
 
I
 
"1
 
,,